भविष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्यः, त्रि, (भू + ऌटः सद्वेति शतृस्यट् च ततो विभाषायां पृषोदरात् तस्य लोपः ।) भविष्यत्- कालः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे । ८१ । २८ । “अयं भविष्ये कथितो भविष्यकुशलैर्द्विजैः ॥”) पुराणविशेषे, क्ली । यथा, -- “चतुर्द्दशं भविष्यं स्यात्तथा पञ्चशतानि च ॥” इति श्रीभागवते १२ स्कन्धे १३ अः ॥ (फलविशेषे, क्ली ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य(त्)¦ पु॰ भू--
“ऌटः सद्वेति” शतृ--स्यट् च पृषो॰वा तलीपः। भाविनि

१ काले

२ तत्कालवर्त्तिनिपदार्थे त्रि॰ स्त्रियां ङीप् नुम् च
“अव्याक्षेपोभविष्यन्त्याः” रघुः। तलोपपक्षे क्लीवता। उत्तर-पदस्थः त्रि॰।
“यद्भविष्यो विनश्यति” पञ्चत॰

३ भवि-ष्यमधिकृत्य कृते पुराणभेदे न॰। तच्च महापुराणान्त-र्गतं पुराणं तत्प्रतिपाद्यविषयादिकं नारदीयपु॰

४ पा॰

१०

० अ॰ उक्तं यथा
“अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् भविष्यंभवतः सर्वलोकाभीष्टप्रदायकम्। तत्राहं सवदवाना-मादिकर्त्ता समुदातः। सृष्ट्यर्थं तत्र सञ्जातो मनुःस्वायम्भुवः पुरा। स मां प्रणम्य पप्रच्छ धर्मं सर्वार्थ-साधकम। अ{??} तस्मै तदा प्रीतः प्रावोचं धर्मसंहि-ताम्। पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः। तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः। अथो-रकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्”। तत्र प्रथम-पूर्वणि। तत्रादिमं स्मृत पर्व ब्राह्मं यत्रास्त्युप-क्रमः। सूतशौनकसंवादै पुराणप्रश्नसंक्रमः। आदित्य-चरितः प्रायः सर्वाख्यानसमाचितः। सृष्ट्यादिलक्षणी-[Page4647-a+ 38] येतः शास्त्रसर्वसरूपकः। पुस्तलेखकलेखानां लक्षणञ्चततः परम्। संस्काराणाञ्च सर्वेषां लक्षणञ्चात्रकीर्त्तितम्। पक्षत्यादितिथीनाञ्च कल्पाः सप्त च की-र्त्तिताः। अष्टसाद्याः शेषकल्पाः वैष्णवे प्रर्वणि स्मृताः। शैवे च कामतो भिन्नाः सौरे चान्यकथाचयः। प्रतिसर्गाह्वयं पश्चान्नानाख्यानसमाचितम्। पुराणस्योप-संहारसहितं षर्व पञ्चमम्। एषु पञ्चषु पूर्वस्मिन् ब्र-ह्मणो महिमाधिकः”। द्वितीयतृतीयचतुर्थपञ्चमपर्वसु
“धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च। द्वि-तीये च तृतीये च सौरो वर्गचतुष्टये। प्रतिसर्गा-ह्वयं त्वान्त्यं प्रोक्तं सर्वकथाचितम्। एतत् भविष्यंनिर्दिष्टं पर्ब व्यासेन धीमता। चतुर्दशसहन्तु पुराणंपरिकीर्त्तितम्। भविष्यं सर्वदेवानां साम्यं यत्र प्रकी-र्त्तितम्। गुणानां तारतम्येन समं ब्रह्मेति हिश्रुतिः”। तत्फलश्रुतिः।
“तल्लिखित्वा तु यो दद्यात् पौष्यांविद्वान् विमत्सरः। गुडधेनुयुतं हेमवस्त्रमाल्यविभू-षणैः। वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः। गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम्। यो वैजितेन्द्रियो भूत्वा सोपबासः समाहितः। अथ वा योनरो भक्त्या कीर्त्तयेच्छृणुयादपि। स मुक्तः पातकैर्घोरैःप्रयाति ब्रह्मणः पदम्। योऽप्यनुक्रमणीमेतां भविष्यस्यनिरूपिताम्। पठेद्वा शृणुयाच्चैतौ मुक्तिभुक्तिञ्चविन्दतः”।

४ (चालता) फलमेदे राजनि॰। तान्तं

५ जलेनिघण्टुः। भविष्यत्त्वञ्च वर्त्तमानप्रागभावप्रतियोगित्व-मिति नैयायिकाः पदार्थस्य अनागतावस्थाभेद इतिसांख्यादयः।

४ हरिवंशपर्वभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Future, what will be. E. See भविष्यत्, the final rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य [bhaviṣya], a.

Future; नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः Mb.14.87.21.

Imminent, impending; श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति Pt.1.91. -ष्यम् The future, futurity. -Comp. -कालः the future tense. -ज्ञानम् knowledge of futurity. -पुराणम् N. of one of the 18 Purāṇas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्य mfn. to be about to become or come to pass , future , imminent , impending MBh. Ka1v. etc.

भविष्य n. the future Hariv. Pur.

भविष्य n. = -पुराण(below).

"https://sa.wiktionary.org/w/index.php?title=भविष्य&oldid=503205" इत्यस्माद् प्रतिप्राप्तम्