भव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्यम्, क्ली, (भवतीति भूयते इति वा । भू + “भव्य गेयेति ।” ३ । ३ । ६८ । इति यत् । भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । इति काशिका ।) फलविशेषः । चाल्ता इति भाषा ॥ तत्पर्य्यायः । भवम् २ भविष्यम् ३ भावनम् ४ वक्त्वशोधनम् ५ लोमफलम् ६ पिच्छिलबीजम् ७ । अस्य गुणाः । अम्लत्वम् । कटुत्वम् । उष्णत्वञ्च । बालस्य तस्य गुणः । वातकफापहत्वम् । पक्वस्य तस्य गुणः । मधु- राम्लत्वम् । रुचिकारित्वम् । श्रमशूलहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “भव्यं स्वादु कषायाम्लं हृद्यमास्यविशोधनम् । तदेव पक्वं दोषघ्नं गुरु ग्राहि विषापहम् ॥” इति राजवल्लभः ॥ अस्थि । इति मेदिनी । ये, ४३ ॥

भव्यम्, त्रि, (भवतीति । भू + कर्त्तरि निपातनात् वा यत् ।) शुभम् । (यथा, भागवते । ४ । १४ । ३० । “भग्नायां भव्ययाच्ञायां तस्मै विदुर ! चुक्रुधुः ॥”) सत्यम् । योग्यम् । भावि । इति मेदिनी शब्द- रत्नावली च ॥ (यथा, मार्कण्डेये । ७९ । ७ । “भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्बिज ! ॥” श्रेष्ठम् । यथा, भागवते । १ । १५ । १७ । “यत्पादपद्ममभवाय भजन्ति भव्याः ॥” “भव्याः श्रेष्ठाः ।” इति तट्टीकायां स्वामी ॥ प्रसन्नम् । यथा, रामायणे । १ । ६२ । ७ । “स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ॥” भव्येन प्रसन्नेन चेतसेति तट्टीकायां रामानुजः ॥)

भव्यः, पुं, (भवति उत्पद्यते भू + निपातनात् कर्त्तरि वा यत् ।) कर्म्मरङ्गवृक्षः । इति मेदिनी । ये, ४२ ॥ रसभेदे, पुं क्ली । इति शब्दरत्ना- वली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।26।1।3

भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्. शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य¦ त्रि॰ भू--कर्त्तरि नि॰ यत्।

१ भाविनि
“अवश्यभव्ये-म्रनवग्रहाग्रहेति” नैषधम्। (चालता)

२ फलभेदे राजनि॰
“भव्यं स्वादु कषायाम्लं हृद्यमास्यस्य शोधनम्। तदेवपक्वं दाषघ्नं गुरुग्राहि विषापहम्” राजव॰।

३ अस्थ्निःमेदि॰[Page4647-b+ 38]

४ शुभे

५ सत्ये

६ योग्ये च न॰।

७ तद्वति त्रि॰।

८ कर्मरङ्गे पु॰

९ गजपिप्पल्यां

१० अतस्यां च स्त्री मेदि॰।

११ रसभेदे शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Happy, auspicious, prosperous.
2. Well, proper, fit, right.
3. True.
4. To be or become, what is to be.
5. A being, what is or exists. m. (-व्यः) The Ka4maranga, a small fruit tree, (Averhoa carambola.) f. (-व्या)
1. A name of UMA
4.
2. A large sort of pepper.
3. Existing.
4. Beautiful.
5. Happy.
6. Calm. n. (-व्यं)
1. A bone.
2. Fruit, result.
3. Being, existence.
4. Welfare. mn. (-व्यः-व्यं) One division of the poetical Rasas or sentiments. E. भू to be, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य [bhavya], a. [भू-कर्तरि नि˚ यत्]' भव्यं सुखे शुभे चापि भेद्यवद्योग्य- भाविनोः' Viśva.

Existing, being, being present.

Future, about to be; ईशानं भूतभव्यस्य न ततो विजुगुप्सते Bṛi. Up.4.4.15.

Likely to become.

Suitable, proper, fit, worthy; इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः Ki.11.13; यत्पादपद्मभवाय भजन्ति भव्याः Bhāg.1.15.17.

Good, nice, excellent.

Auspicious, fortunate, happy; समाधिमत्यामुदपादि भव्या Ku.1.22; अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य Bhāg.3.5.3; Ki.3. 12;1.51.

Handsome, lovely, beautiful; मृदुश्च स्थिरचित्तश्च सदाभव्यो$नसूयकः Rām.2.2.32.

Calm, tranquil, placid; भव्यो भवन्नपि मुनेरिह शासनेन (क्षात्रे स्थितः पथि) Ki.5.49.

True. -व्या N. of Pārvatī.

व्यम् Existence.

Future time.

Result, fruit.

Good result, prosperity; R.17.53.

A bone. -व्यः, -व्यम् one division of the poetical Rasas. -Comp. -मनस् a. well-meaning, benevolent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भव्य mfn. being , existing , present RV. etc.

भव्य mfn. to be about to be or become , future(= भाविन्) Ma1rkP. Pan5car. (also for the future tense of भूMBh. iv , 928 v.l. भाव्य)

भव्य mfn. likely to be , on the point of becoming(See. धेनु-and धेनुम्भव्या)

भव्य mfn. what ought to be , suitable , fit , proper , right , good , excellent Ka1v. Pur. Katha1s.

भव्य mfn. handsome , beautiful , pleasant MBh. Ka1v. etc.

भव्य mfn. gracious , favourable(= प्रसन्न) R.

भव्य mfn. auspicious , fortunate Ragh. BhP.

भव्य mfn. righteous , pious Vcar.

भव्य mfn. true L.

भव्य m. Averrhoa Carambola MBh. etc.

भव्य m. N. of a ऋषिin the 9th मन्व्-अन्तरVP.

भव्य m. of a son of ध्रुव(the polar star) Hariv.

भव्य m. of a son of प्रियव्रतPur.

भव्य m. of a teacher Buddh.

भव्य m. of a poet Cat.

भव्य m. ( pl. )a partic. class of gods under मनुचाक्षुषPur.

भव्य m. Piper Chaba (prob. w.r. for चव्या)

भव्य n. that which is or exists(= यद् भवति) RV. etc.

भव्य n. being , existing , the being present AV. etc.

भव्य n. future time(See. भवद्-भूत-भव्य)

भव्य n. fruit , result , reward , ( esp. ) good result , prosperity Ragh. Dhu1rtan.

भव्य n. a bone L.

भव्य n. the fruit of Averrhoa Carambola or of Dillenia Indica L.

भव्य m. or n. one division of the poetical रसs or sentiments W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dhruva and father of शम्बु. Vi. I. १३. 1.
(II)--a son of Priyavrata; फलकम्:F1:  Vi. II. 1. 7.फलकम्:/F became king of शाकद्वीप. फलकम्:F2:  Ib. II. 1. १४.फलकम्:/F
(III)--a sage of the IX epoch of Manu. Vi. III. 2. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAVYA I : A son of Dhruva. He got of his wife Śambhu two sons, Śiṣṭi and Bhavya. (Chapter 13, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*3rd word in right half of page 128 (+offset) in original book.

BHAVYA II : A clan of devas in Raivatamanvantara. Parimiti, Priyaniścaya, Mati, Mana, Vicetasa, Vijaya, Sujaya and Syoda are some of the prominent devas of the clan. (Brahmāṇḍa Purāṇa, 2.36, 71-72).


_______________________________
*4th word in right half of page 128 (+offset) in original book.

BHAVYA III : One of the Saptarṣis (seven sacred saints) of Dakṣasāvarṇi Manvantara.


_______________________________
*5th word in right half of page 128 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भव्य&oldid=503206" इत्यस्माद् प्रतिप्राप्तम्