भसद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भसत्, [द्] स्त्री, (भस + अदिः ।) भास्करः । योनिः । इति मेदिनी ॥ मांसम् । कारण्डव- पक्षी । प्लवः । इत्युणादिकोषः ॥ कालः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भसद्¦ न॰ भस--अदि।

१ जघने उज्ज्वल॰।

२ भास्करे

३ मांसेच

४ जघने स्त्री मेदि॰

५ कारण्डवखगे

६ प्लवे पु॰ उणादि-को॰

७ काले पु॰ त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भसद् [bhasad], m. [Uṇ.1.127]

The sun.

Flesh.

A kind of duck.

Time.

A float (प्लव).

The hinder parts (said to be f. and n. also).

Pudendum muliebre.

A month.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भसद् f. ( Un2. i , 129 ) the hinder or secret parts , ( esp. ) pudendum muliebre RV. AV. VS. Br. Gr2S3rS. (649292 सत्-तस्ind. on or from the posteriors ; down to the -pposteriors)

भसद् f. glans penis(= लिङ्गा-ग्र) Mahi1dh.

भसद् f. Mons Veneris W.

भसद् f. the region of the hips(= कटिप्रदेश) A1pS3r. Sch.

भसद् f. (with आ) , down the region of the hips( L. also " flesh ; a piece of wood ; a float , raft ; a sort of duck ; the sun ; a mouth ; time ").

भसद् etc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=भसद्&oldid=503207" इत्यस्माद् प्रतिप्राप्तम्