भाग्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग्यम्, क्ली, (भज्यतेऽनेन इति । भज + “ऋहलो- र्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । “चजोः कु घिण्ण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् ।) प्राक्तनशुभाशुभकर्म्म । तत्पर्य्यायः । दैवम् २ दिष्टम् ३ भागधेयम् ४ नियतिः ५ विधिः ६ । इत्यमरः । १ । ४ । १८ ॥ प्राक्तनकर्म्म ७ भागः ८ भवितव्यता ९ । इति जटाधरः ॥ अदृष्टम् १० । इति शब्दरत्नावली ॥ फलोन्मुखीभूत- पूर्ब्बदैहिकशुभाशुभं कर्म्म । इति मलमास- तत्त्वम् ॥ (यथा, -- “समुद्रमन्थने लेभे हरिर्लक्ष्मीं हरो विषम् । भाग्यं फलति सर्व्वत्र न विद्या न च पौरुषम् ॥” इति प्राञ्चः ॥ उत्तरफल्गुनीनक्षत्रम् । यथा, बृहत्संहि- तायाम् । १० । १ । “श्रवणानिलहस्तार्द्रा- भरणीभाग्योपगः सुतोऽर्कस्य । प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥” भागो वृद्धादिरस्मिन् दीयते इति । भाग + “भागाद्यच्च ।” ५ । १ । ४९ । इति यत् ।) भागिके, त्रि । इति सिद्धान्तकौमुदी ॥ (भाग- मर्हति । भाग + “दण्डादिभ्यो यत् ।” ५ । १ । ६६ । इति यत् ।) भागार्हम् । (भज + ण्यत् । भजनीयम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग्य नपुं।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

1।4।28।1।4

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

भाग्य नपुं।

पुण्यपापकर्मम्

समानार्थक:भाग्य

3।3।155।2।2

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

 : पापम्, पुण्यम्, पुण्यादिः

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग्य¦ न॰ भज--ण्यत् कुत्वम्।

१ शुभाशुभसूचके कर्मजन्ये-ऽदृष्टे अमरः। भागः प्रयोजनमस्य यत्।

२ भागार्थेत्रि॰। भागमर्हति यत्।

३ भागार्हे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग्य¦ mfn. (-ग्यः-ग्या-ग्यं)
1. To be protioned or divided.
2. Bearing interest, subject to a deduction of some part on that account. n. (-ग्यं) Destiny, fortune, good or ill-luck. E. भज् to divide, ण्यत् aff.; or भाग a part and यत् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग्यम् [bhāgyam], a. [भज्-ण्यत् कुत्वम्]

To be divided, divisible.

Entitled to a share.

Forming a part.

Subject to fractional deduction.

Lucky, fortunate.

ग्यम् Fate, destiny, luck, fortune; स्त्रियाचरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः Subhāṣ; oft. in pl.; सा निन्दन्ती स्वानि भाग्यानि बाला Ś.5.3.

Good fortune or luck; R.3.13.

Prosperity, affluence; भाग्येष्वनुत्सेकिनी Ś.4.18.

Happiness, welfare. (भाग्येन fortunately, happily). -Comp. -आयत्त a. dependent on fate; भाग्यायत्तमतः परम् Ś.4.17; cf. also भाग्येषु शेषमायत्तं दृष्टपूर्वं न चान्यथा Pratijñā Y.2.5.

उदयः dawn of good fortune, lucky occurrence. -ऋक्षम् (भाग्यर्क्षम्) the asterism पूर्वा- फल्गुनी. -क्रमः course or turn of fortune; भाग्यक्रमेण हि धनानि भवन्ति यान्ति Mk.1.13. -पञ्चः a kind of pavilion; Vastuvidyā. -योगः a lucky or fortunate juncture.रहित a. deserted by fortune, miserable; प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः Bh.2.9. -विप्लवः ill-luck, adverseness of fate; अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा R.8.47. -वशात् ind. through the will of fate, luckily, fortunately. -संक्षयः bad fortune, calamity. -संपद् good fortune, prosperity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाग्य mfn. (fr. भग)relating to भग

भाग्य n. (with युग)the 12th or last lustrum in Jupiter's cycle of 60 years VarBr2S.

भाग्य n. ( scil. भor नक्षत्र)the asterism of भगi.e. उत्तर-फल्गुनीib.

भाग्य mfn. ( भज्)to be shared or divided , divisible(= भज्य) Vop.

भाग्य mfn. (fr. भाग)entitled to a share g. दण्डा-दि

भाग्य mfn. (with शत, विंशतिetc. )= भागिकPa1n2. 5-1 , 42 Sch.

भाग्य mfn. lucky , fortunate ( compar. -तर) MBh. R.

भाग्य n. sg. or pl. ( ifc. f( आ). )fate , destiny (resulting from merit or demerit in former existences) , fortune , ( esp. ) good fortune , luck , happiness , welfare MBh. Ka1v. etc. (649677 ग्येनind. luckily , fortunately Hit. )

भाग्य n. reward BhP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāgya : nt.: See Bhagadaivata.


_______________________________
*1st word in right half of page p262_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāgya : nt.: See Bhagadaivata.


_______________________________
*1st word in right half of page p262_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भाग्य&oldid=503214" इत्यस्माद् प्रतिप्राप्तम्