भार्या

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • भार्या, जाया, पत्नी, पली, वल्लभा, नारी, प्रिया, हृदयेशा, सुरता, ऊढा, कान्ता, गृहिणी, जनी, दयिता, त्रिणीता, धूता, प्राणिप्रणयिनी, पुरंधिः, प्राणेशा, प्राणेश्र्वरी, प्रेष्ठा, प्रियतमा, रामा, योषणा, योषिता, ललना, वाशिता, विलासिनी, विरा, श्रृङ्गारिणी, सधर्मचारिणी, सहचरी, सती, स्त्री, ग्ना, पतिः, प्रणयिनी, रमा, रमणी।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

इतरलिम्गम्[सम्पाद्यताम्]

भर्ता

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्या स्त्री।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

2।6।6।1।1

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्या [bhāryā], [भर्तुं योग्या]

A lawful wife; सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ H.1.196.

The female of an animal. -Comp. -आटa. living by the prostitution of his wife. -ऊढ a. married (as a man); भार्योढं तमवज्ञाय Bk.4.15.

जितः, आटिकः a hen-pecked husband.

a kind of deer. -पतित्वम् wedlock, matrimony. -वृक्षः Caesalpina Sappan (Mar. पतंग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भार्या f. See. below.

भार्या f. (f. of भार्य)a wife (or the female of an animal) Br. etc. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHĀRYĀ : Wife. Bhīṣma points out the sanctified impor- tance of Bhāryā (wife) as follows:--

Without her even the palace will prove itself to be just a forest. She will be a great support (to the husband) in the matter of dharma (duty) artha (wealth) and Kāma (enjoyment of material comforts). (These three precede the ultimate state of Mokṣa (salvation) and the wife will be a great support in fulfilling the conditions during the first three stages.) While on tour in foreign places she will remain faithful to him and instil confidence in him. Bhāryā is great wealth to man.

In his forlorn life on earth the wife is of great help to man. To him, who is suffering from diseases and is otherwise in distress there is no remedy (medicine) like a good wife. There is no relative like a wife. In the matter of practising dharma there is no other support to match the wife. If one has no good wife to take care of domestic affairs one will be driven to the forest; the home will be like a forest. (Śānti Parva, Chapter 144).


_______________________________
*6th word in left half of page 126 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāryā, later a common expression for ‘wife,’ does not occur in that sense at all in the Saṃhitās. It first appears, according to the St. Petersburg Dictionary, in the Aitareya Brāhmaṇa,[१] where, however, Delbrück[२] suggests that merely a member of the household (‘who is to be maintained’) may be meant. In the Śatapatha Brāhmaṇa,[३] however, the two wives of Yājñavalkya are so designated.

  1. vii. 9. 8.
  2. Die indogermanischen Verwandtschaftsnamen, 415. Cf. Aitareya Brāhmaṇa, i. 29, 20.
  3. Bṛhadāraṇyaka Upaniṣad, iii. 4, 1;
    iv. 5, 1.
"https://sa.wiktionary.org/w/index.php?title=भार्या&oldid=503224" इत्यस्माद् प्रतिप्राप्तम्