भाषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषा, स्त्री, (भाष्यते शास्त्रव्यवहारादिना प्रयु- ज्यते इति । भाष् + “मुरोश्च हलः ।” ३ । ३ । १०२ । इत्यप्रत्ययः । टाप् ।) रागिणीविशेषः । इति हलायुधः ॥ वाक्यम् । वाग्देवता । तत्- पर्य्यायः । ब्राह्मी २ भारती ३ गीः ४ वाक् ५ वाणी ६ सरस्वती ७ व्याहारः ८ उक्तिः ९ लपितम् १० भाषितम् ११ वचनम् १२ वचः “संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥ इति व्यवहारतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषा स्त्री।

सरस्वती

समानार्थक:ब्राह्मी,भारती,भाषा,गिर्,वाच्,वाणी,सरस्वती

1।6।1।1।3

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

अवयव : वचनम्

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषा¦ स्त्री भाष--अ।

१ वाक्ये

२ संख्यतादिवाक्ये च
“अष्टादश-भाषावारविलासिनीभुजङ्गः” इति सा॰ द॰। भाषाभेदाञ्चप्राकृतशब्दे

४५

४९ पृ॰ दर्शिताः। व्यवहारे

३ प्रतिज्ञा-सूचकवाक्ये{??}यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” इतिस्मृतिः। पूर्बपक्षशब्दे

४४

०६ पृ॰ दृश्यम्।

४ रागिणी-भेदे हला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषा¦ f. (-षा)
1. Speech.
2. A language.
3. Common or vernacular speech.
4. A charge, (in law.)
5. SARASWATI4, the goddess of speech.
6. One of the Ra4ginis. E. माष् to speak, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषा [bhāṣā], [भाष्-अ]

Speech, talk; as in चारुभाषः.

Language, tongue; सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता Ms.8.164.

A common or vernacular dialect; (a) the spoken Sanskṛit language (opp. छन्दस् or वेद); विभाषा भाषायाम् P.VI.1.181; (b) any Prākṛita dialect (opp. संस्कृत); भाषाश्च विविधा नृणाम् Ms.9.332; see प्राकृत.

Definition, description; स्थितप्रज्ञस्य का भाषा Bg.2.54.

An epithet of Sarasvatī, the goddess of speech.

(In law) The first of the four stages of a law-suit; the plaint, charge or accusation; यदावेदयते राज्ञे तद्भाषेत्यभि- धीयते Y.

(In music) N. of a Rāgiṇī.

Comp. अन्तरम् another dialect or language.

translation (?). -चित्रकम् a play on words, conundrum. -पत्रम् application (Mar. अर्ज); भाषापत्रं तु तज्ज्ञेयमथवावेदनार्थकम् Śukra.2.39. -पादः a charge, plaint; see भाषा (6) above. -समः a figure of speech, which consists in so arranging the words of a sentence that it may be considered and read either as Sanskṛit or Prākṛita (one or more of its varieties); e. g. मञ्जुलमणिमञ्जीरे कलगभ्भीरे विहारसरसीतीरे । विरसासि केलिकीरे किमालि धीरे च गन्धसारसमीरे ॥ S. D.642 (एष श्लोकः संस्कृतप्राकृतशौरसेनीप्राच्यावन्तीनागराप- भ्रंशेष्वेकविध एव); किं त्वां भणामि विच्छेददारुणायासकारिणि । कामं कुरु वरारोहे देहि मे परिरम्भणम् Māl.6.11. (which is in Sanskṛit or Śaurasenī); so 6.1. -समितिः f. (with Jainas) moderation in speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भाषा f. speech , language ( esp. common or vernacular speech , as opp. to Vedic or in later times to Sanskrit) Nir. Pa1n2. Mn. MBh.

भाषा f. any Prakrit dialect or a partic. group of 5 of them (viz. माहाराष्ट्री, शौरसेनी, मागध, प्राच्या, and अवन्ति, also called पञ्च-विधाभाषा; See. under प्राकृत, p.703) Cat.

भाषा f. description , definition Bhag.

भाषा f. (in law) accusation , charge , complaint , plaint Dhu1rtas. Ya1jn5. Sch.

भाषा f. N. of सरस्वतीL.

भाषा f. (in music) of a रागिणी.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhāṣā in the Nirukta[१] and Pāṇini[२] denotes the ordinary speech of the day as opposed to Vedic language. Cf. Vāc.

  1. i. 4, 5. Cf. ii. 2.
  2. iii. 2, 108;
    vi. 1, 181. Cf. Franke, Bezzenberger's Beiträge, 17, 54 et seq., who distinguishes the Bhāṣā as the speech of conversational use from the language regulated by Pāṇini's rules. But see Wackernagel, Altindische Grammatik, 1, xliv;
    Keith, Aitareya Āraṇyaka, 179, 180.
"https://sa.wiktionary.org/w/index.php?title=भाषा&oldid=503230" इत्यस्माद् प्रतिप्राप्तम्