भिक्षा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]


अनुवादाः[सम्पाद्यताम्]

[[en: [[ml:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षा, स्त्री, (भिक्ष याचनादौ + “गुरोश्च हलः ।” ३ । ३ । १०२ । इति अः । ततष्टाप् ।) लोभ- याचनम् । चाओया इति मागा इति च भाषा । तत्पर्य्यायः । याच्ञा २ अर्थना ३ अर्द्दना ४ । इत्यमरः । ३ । २ । ६ ॥ प्रार्थनम् ५ याचना ६ । इति शब्दरत्नावली ॥ (तदुक्तम् । “बाणिज्ये वसते लक्ष्मीस्तदर्द्धं कृषिकर्म्मणि । तदर्द्धं राजसेवायां भिक्षायां नैव नैव च ॥”) सेवा । भृतिः । इति नानार्थे अमरः ॥ भिक्षितवस्तु । इति मेदिनी ॥ (सा च ग्रास- प्रमाणा । ग्रासमात्रा भवेद्भिक्षेति शातातप- वचनात् ॥ यथा, मनुः । ३ । ९४ । “कृत्वैतद्बलिकर्म्मैवमतिथिं पूर्ब्बमाशयेत् । भिक्षाञ्च भिक्षवे दद्याद्बिधिवद् ब्रह्मचारिणे ॥”) उपनीतस्य भिक्षाविधिर्यथा, -- “भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतो- ऽन्वहम् । निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥ भवत्पूर्ब्बञ्चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ मातरं वा स्वसारं वा मातुर्व्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ सजातीयगृहेष्वेव सार्व्ववर्णिकमेव वा । भैक्षस्याचरणं प्रोक्तं पतितादिविवर्जितम् ॥ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्जयेत् ॥ सर्व्वद्वारि चरेद्भैक्षं पूब्बोक्तानामसम्भवे । नियम्य प्रयतो वाचं दिशन्त्वनवलोकयन् ॥ समाहृत्य तु तद्भैक्षं यावदर्थममायया । भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥ भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥” इति कूर्म्मपुराणे उपविभागे १२ अध्यायः ॥ * ॥ सायं प्रातर्भिंक्षाटनाभावो यथा, -- “कारयित्वा तु कर्म्माणि कारुम्पश्चान्न वञ्चयेत् । सायं प्रातर्गहद्वारान् भिक्षार्थं नावघट्टयेत् ॥” इति तत्रैव १५ अध्यायः ॥ * ॥ सा त्रिविधा यथा, -- “हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुद्ध्वैतं परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्रन्तस्माच्चतुर्गुणम् । पुष्कलं हन्तकारान्तं तच्चतुर्गुणमुच्यत ॥ गोदोहमात्रं कालं वै प्रतीक्षेदतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ भिक्षां वै भिक्षवे दद्याद्बिधिवद्ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् ॥” इति तत्रैव १७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षा स्त्री।

याचनम्

समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा

3।2।6।2।4

आक्रोशनमभीषङ्गः संवेदो वेदना न ना। सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना॥

वृत्तिवान् : याचकः

वैशिष्ट्य : याचकः

पदार्थ-विभागः : , क्रिया

भिक्षा स्त्री।

भृतिः

समानार्थक:पण,निर्वेश,भिक्षा

3।3।225।2।2

स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥

पदार्थ-विभागः : धनम्

भिक्षा स्त्री।

सेवा

समानार्थक:श्राय,श्रयण,भिक्षा

3।3।225।2।2

स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥

वृत्तिवान् : सेवकः

वैशिष्ट्य : सेवकः

पदार्थ-विभागः : , क्रिया

भिक्षा स्त्री।

याचनम्

समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा

3।3।225।2।2

स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥

वृत्तिवान् : याचकः

वैशिष्ट्य : याचकः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षा¦ स्त्री भिक्ष--अ।

१ याच्ञायाम् अमरः।

२ सेवायां

३ भृतौ च मेदि॰। उपचारात्

४ भिक्षिते वस्तुनि। तत्र ब्रह्मचारिभिक्षाप्रकारः ब्रह्मचर्य्यशब्दे

४५

९६ पृ॰उक्तः। तस्या दानावश्यकत्वम् प्रमाणं च आ॰ त॰मार्कपु॰ उक्तं यथा
“भोजनं हन्तकारं वा अग्रं भिक्षामथापिवा। अदत्त्वा नैव भोक्तव्यं यथाविभवमात्मनः। ग्रासप्रदा-नाद्भिक्षा स्यात् अग्रं ग्रासचतुष्टयम्। अग्राच्चतुर्गुणंप्राहुर्हन्तकारं द्विजोत्तमाः”। ग्रासं पलमात्रमिति नव्यवर्द्धमानः”। भिक्षाया दानपात्राणि उक्तानि विष्णुपु॰
“दद्याच्च भिक्षात्रितयं परिव्राट ब्रह्मचारिणाम्। स्वे-च्छया तु नरो दद्यात् विभवे सत्यवारितम्। इत्येते-ऽतिथयः प्रोक्ताः संप्राप्ता भिक्षुकाश्च ये। चतुरः पूजय-न्नेतान् नृयज्ञर्णात् प्रमुच्यते”। चकारः पूर्वोक्तातिथि-भोजनेन समुच्चयार्थः। सन्यासिभिक्षादाने तु
“यति-हस्ते जलं दद्यात् भैक्ष्यं दद्यात् पुनर्जलम्। तद्भैक्ष्यंमेरुणा तुल्यं तज्जलं सागरोपमम्”। विष्णुधर्मोत्तरे
“चाण्डालो वाथ पापो वा शत्रुर्वा पितृघातकः। देश-कालात्ययगतो मरणीयो मतो मम” विष्णुपु॰।
“व्या-घितस्यान्नहीनस्य कुटुम्बात् प्रच्युत{??} च। अध्वानं वाप्रपन्नस्य भिक्षाचर्य्यं विधीयते”।{??} भिक्षाद्यदाने भो-जननिषेधात् मनुष्ययज्ञस्य नित्यत्वा{??}{??}तथिप्राप्तेरनित्य-त्वात् यज्ञसिद्धये ब्रह्मणमात्राय भिक्षादिदानमावश्यकम्। अतएव बौधायनः
“अहरहर्ब्राह्मणेभ्योऽन्नं दद्यात्आमूलफलशाकेभ्यः अथैवं मनुष्ययज्ञसमाप्नोति”। विष्णुःभिक्षुकाभावे चाग्रं गोभ्यो दद्यात् अग्नौ वाक्षिपेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षा¦ f. (-क्षा)
1. Service.
2. Hire, wages.
3. Begging, asking.
4. The thing obtained by begging, alms.
5. A mouthful or handful of food, given as alms. E. भिक्ष् to beg or obtain by begging, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षा [bhikṣā], [भिक्ष्-अ]

Asking, begging, soliciting वृत्ते शराव- संपाते भिक्षां नित्यं यतिश्चरेत् Ms.6.56.

Anything given as alms, alms; भवति भिक्षां देहि.

Wages, hire.

Service.

A means of subsistence अपेतक्लमसंतापाः सुभिक्षाः सुप्रतिश्रयाः Rām.2.92.6. -Comp. -अटनम् wandering about begging for alms; रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः Bh.2.95. (-नः) a beggar, mendicant. -अन्नम् food obtained by begging, alms. -अयनम् (णम्) = भिक्षाटन q. v. -अर्थिन् a. begging for alms or charity. (-m.) a beggar. -अर्ह a. worthy of alms, a fit object of charity. -अशनम् the food obtained by begging; भिक्षाशनं तदपि नीरसमेकवारम् Bh.3.19. -आशिन् a.

living on alms; भिक्षाशी जनमध्य- संगरहितः Bh.3.86.

dishonest. -आहारः begged food; Bh.3.144. -उपजीविन् a. living on alms, a beggar.-करणम् asking alms, begging. -चरः, -चारः a beggar or mendicant. -चरणम्, -चर्यम्, -चर्या wandering about begging for alms. -पात्रम् a begging-bowl, an alms-dish; so भिक्षाभाण्डम्, भिक्षाभाजनम्. -भुज् a. living on alms. -माणवः a young beggar (used as a term of contempt); P.VI.2.69 com. -वासस् n. a beggar's dress. -वृत्तिः f. living by begging, a mendicant's life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भिक्षा f. the act of begging or asking (with कृ, to beg ; with अट्, चर्, भ्रम्and या, to go about begging) S3Br. etc.

भिक्षा f. any boon obtained by begging (alms , food etc. ) AV. etc. etc. (also ifc. e.g. पुत्र-भिक्षां देहि, " grant the boon of a son " R. )

भिक्षा f. hire , wages L.

भिक्षा f. service L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhikṣā, ‘begging,’ is one of the duties of the Brahmacārin according to the Śatapatha Brāhmaṇa.[१] The word has also the sense of ‘alms,’ as that which is obtained by begging, in the Atharvaveda.[२] According to the St. Petersburg Dictionary,[३] it has this sense in the Chāndogya Upaniṣad[४] also, but the correct reading there is probably Āmikṣā.

  1. xi. 3, 3, 7. Cf. a Mantra in Āśvalāyana Gṛhya Sūtra, i. 9, etc.;
    and bhikṣācarya, Bṛhadāraṇyaka Upaniṣad, iii. 4, 1;
    iv. 4, 26.
  2. xi. 5, 9.
  3. s.v. 2.
  4. viii. 8, 5, where the scholiast explains the word by ‘perfumes, garlands, food,’ etc. (gandhamālyānnādi).
"https://sa.wiktionary.org/w/index.php?title=भिक्षा&oldid=503232" इत्यस्माद् प्रतिप्राप्तम्