भ्रमर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमरः, पुं, (भ्रमति प्रतिकुसुममिति ॥ अर्त्ति- कमीत्यादिना । “उणा० ३ । १३२ । इति अरः ।) कीटविशेषः । (यथा, रघुवंशे । ८ । ३८ । “भ्रमरैः कुसुमानुसारिभिः ।”) तत्पर्य्यायः । मधुव्रतः २ मधुकरः ३ मधुलिट् ४ मधुपः ५ अली ६ द्विरेफः ७ पुष्पलिट् ८ भृङ्गः ९ षट्पदः १० अलिः ११ । इत्यमरः । २ । ५ । २९ ॥ कलालापः १२ शिलीमुखः १३ पुष्पन्धयः १४ मधु- कृत् १५ द्विपः १६ भसरः १७ चञ्चरीकः १८ सुकाण्डी १९ मधुलोलुपः २० इन्दिन्दिरः २१ मधु- मारकः २२ । इति राजनिर्घण्टः ॥ मधुपरः २३ लम्बः २४ पुष्पकीटः २५ मधुसूदनः २६ भृङ्गराजः २७ मधुलेही २८ रेणुवासः २९ । इति शब्द- रत्नावली ॥ कामुकः । इति मेदिनी । रे, १९१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमर पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।2।5

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमर¦ पुंस्त्री॰ भ्रम--करन्।

१ मधुकरे अमरः स्त्रियां जाति-त्वात् ङीष्।

२ कामुके मेदि॰।

३ भ्रमरच्छल्लीलताभेदे स्त्रीराजनि॰ टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमर [bhramara], [भ्रम्-करन्]

A bee, large black bee; मलिने$पि रागपूर्णां विकसितवदनामनल्पजल्पे$पि । त्वयि चपले$पि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ Bv.1.1. (where the next meaning is also suggested).

A lover, gallant, libertine.

A potter's wheel.

A young man.

A top; अभ्रामयदहो दारुभ्रमरं स कदाचन Śiva B.7.32.

A particular position of the hand. -री A bee; अमरी- कबरीभारभ्रमरीमुखरीकृतम् Kuval.

Lac. -रम् Giddiness, vertigo. -Comp. -अतिथिः the Champaka tree. -अभि- लीन a. with bees clung or attached to; तिरश्चकार भ्रमरा- भिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् R.3.8. -अलकः a curl on the forehead.

आनन्दः the Bakula tree.

the Atimukta creeper. -इष्टः the tree called श्योनाक.-उत्सवा the Mādhavī creeper. -करण्डकः a small box containing bees (carried by thieves to extinguish light in a house by letting the bees escape); Dk.2.2.-कीटः a species of wasp. -निकरः a multitude of bees.-पदम् a kind of metre. -प्रियः a kind of Kadamba tree. -बाधा molestation by a bee; Ś.1. -मण्डलम् a swarm of bees.

विलसितम् the sporting of bees.

N. of a metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रमर m. ( ifc. f( आ). )a large black bee , a kind of bumble bee , any bee MBh. Ka1v. etc.

भ्रमर m. a gallant , libertine L.

भ्रमर m. a young man , lad(= बटु) L.

भ्रमर m. a potter's wheel L.

भ्रमर m. a partic. position of the hand Cat.

भ्रमर m. N. of a man MBh.

भ्रमर m. ( pl. )of a people VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHRAMARA : A prince of the land of Sauvīra. He was a comrade of Jayadratha. M.B. Vana Parva, Chapter 265 describes how Bhramara walked behind the chariot of Jayadratha with banner in his hand, when the latter abducted Pāñcālī. Bhramara was killed by Arjuna.


_______________________________
*7th word in left half of page 139 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भ्रमर&oldid=503301" इत्यस्माद् प्रतिप्राप्तम्