मधुकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकरः, पुं, (करोति सञ्चिनोतीति । कृ + अच् । मधुनः करः ।) भ्रमरः । इत्यमरः । २ । ५ । २९ ॥ (यथा, श्रीमद्भागवते । ४ । १८ । २ । “सर्व्वतः सारमादत्ते यथा मधुकरो बुधः ॥”) कामी । इति धरणिः ॥ भृङ्गराजवृक्षः । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।1।2

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर¦ पुंस्त्री॰ मधूनि करोति सञ्चित्य निष्पादयति कृ अच्।

१ भ्रमरे अमरः

२ तद्योषिति स्त्री ङीप्।

३ कामिजनेधरणिः।

४ भृङ्गराजे च पु॰ रत्नमा॰ मधुभृदादयोऽपि भ्रमरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर¦ m. (-रः)
1. A bee.
2. A lover.
3. A plant, (Achyranthes aspera.)
4. A fruit, the round sweet lime. E. मधु honey, and कर what makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकर/ मधु--कर m. " honey-maker " , a bee Hariv. Ka1v. etc.

मधुकर/ मधु--कर m. a lover , libertine L.

मधुकर/ मधु--कर m. Eclipta Prostrata or Asparagus Racemosus L.

मधुकर/ मधु--कर m. Achyranthes Aspera W.

मधुकर/ मधु--कर m. the round sweet lime W.

"https://sa.wiktionary.org/w/index.php?title=मधुकर&oldid=503363" इत्यस्माद् प्रतिप्राप्तम्