मधुप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुपः, पुं, (मधु पिबतीति । पा + कः ।) भ्रमरः । इत्यमरः । २ । ५ । २९ ॥ (यथा, राजतर- ङ्गिण्याम् । ३ । ४०९ । “गव्व्यूतिमात्रमासन्ने देवीधामनि धैर्य्यवान् । धुन्बन् कराभ्यां मधुपान् धावति स्म स धीरधीः ॥” मधु जलं पातीति । पा + कः । वारिरक्षके, त्रि । यथा, ऋग्वेदे । ५ । ३२ । ८ । “त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्या- ददुग्रः ।” “मधुपं मधुनोऽम्भसः पातारं पालयितारम् ।” इति तद्भाष्ये सायनः ॥ मधुपानकर्त्तरि च, त्रि । यथा, ऋग्वेदे । १ । १८० । २ । “स्वसा यद्वां विश्वगूर्त्तीभराति वाजायेट्टे मधु- पाविषे च ।” “हे मधुपौ मधुरस्य सोमरसस्य पातारौ ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुप पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।1।4

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुप¦ पु॰ मधु पिबति पा--क।

१ भ्रषरे अमरः

२ मधुप्रायिनित्रि॰।
“प्रारब्धो मधुपैरकारणमहो” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुप¦ m. (-पः) A bee. E. मधु honey, and प who drinks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुप/ मधु--प mf( आ)n. drinking sweetness , honey-drinker RV. R.

मधुप/ मधु--प m. (with or scil. खग)a large black bee Ka1v. Pan5cat. etc.

मधुप/ मधु--प m. a bee or a drunkard Bha1m.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Ajita deva. Br. II. १३. ९४; वा. ३१. 7.

"https://sa.wiktionary.org/w/index.php?title=मधुप&oldid=434640" इत्यस्माद् प्रतिप्राप्तम्