मध्यमपुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमपुरुष¦ m. (-षः) The second person, (in gram.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमपुरुष/ मध्यम--पुरुष m. a partic. personification Gaut.

मध्यमपुरुष/ मध्यम--पुरुष m. (in gram.) the second person in verbal conjugation , a termination of the second person(See. प्रथम-पुरुष, उत्तम-पुरुष).

"https://sa.wiktionary.org/w/index.php?title=मध्यमपुरुष&oldid=503372" इत्यस्माद् प्रतिप्राप्तम्