मह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह, पूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) महति । इति दुर्गादासः ॥

मह, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) इ क, मंहयति । त्विषि दीप्तौ । इति दुर्गादासः ॥

मह, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) इ, मंह्यते । ङ, मंहते । इति दुर्गादासः ॥

मह, त् क पूजे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) महयति । इति दुर्गादासः ॥

महः, पुं, (मह्यते पूज्यतेऽस्मिन्निति । मह + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । मह + अच् इत्युज्ज्वलदत्तः । ४ । १८८ ।) उत्सवः । इत्यमरः । १ । ७ । १८८ ॥ (यथा, माघे । ६ । १९ । “न खलु दूरगतोऽप्यतिवर्त्तते महमसाविति बन्धुतयोदितैः ॥” महते पूज्यते इति ।) तेजः । इति मेदिनी । हे ७ ॥ यज्ञः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ७१ । १८ । “तस्मात् प्रावृषि राजानः सर्व्वे शक्रं मुदा युताः । महैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ॥”) महिषः । इति हेमचन्द्रः ॥ (त्रि, महत् । यथा, ऋग्वेदे । १० । ९१ । ८ । “महे वृणते नान्यं त्वत् ॥” “महे महति ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह पुं।

उत्सवः

समानार्थक:क्षण,उद्धर्ष,मह,उद्धव,उत्सव,महस्

1।7।38।2।4

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह¦ पूजायां भ्वा॰ पर॰ सक॰ सेट्। भहति अमहीत् मेहतुः।

मह¦ वृद्धौ भ्वा॰ आ॰ अक॰ सेट् इदित्। भहते अमंहिष्ट।

मह¦ पूजने अद॰ चु॰ उभ॰ सक॰ सेट्। महयति--ते अम-महत्--त।

मह¦ पु॰ मह--घञर्थे क।

१ उत्सवे सततानन्दजनकव्यापारेअभरः।

२ तेजसि मेदि॰।

३ यज्ञे पु॰

४ महिषे च पुंस्त्री॰हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह¦ m. (-हः)
1. A festival.
2. Light, lustre.
3. A buffalo.
4. Sacrifice, oblation. f. (-हा)
1. A cow.
2. A plant, (Hedysarum lagopodioi- des.) E. मह् to worship, aff. घञ्: see महस and महि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महः [mahḥ], [मह्-घञर्थे क]

A festival, festive occasion; बन्धुताहृदयकौमुदीमहः Māl.9.21; U.6.4; स खलु दूरगतो$- प्यतिवर्तते महमसाविति बन्धुतयोदितैः Śi.6.19; मदनमहम् Ratn.1.

An offering, a sacrifice.

A buffalo.

Light, lustre; cf. महस् also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मह mfn. great , mighty , strong , abundant RV.

मह m. (See. मख, मघ)a feast , festival MBh.

मह m. the festival of spring S3is3. Hariv. Var.

मह m. a partic. एका-हS3a1n3khS3r.

मह m. a sacrifice L.

मह m. a buffalo L.

मह m. light , lustre , brilliance L.

मह m. Ichnocarpus Frutescens L.

मह n. pl. great deeds RV.

मह in comp. for महाbefore ऋand before र्for ऋ.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भरताग्नि. वा. २९. 8.
(II)--one of the twenty अमिताभ gods. Br. IV. 1. १७; वा. १००. १६.
(III)--(Maharloka) the fourth of the seven worlds; फलकम्:F1:  Br. II. १९. १५५; M. ६०. 2; ६१. 1; १८४. २३; वा. १०१. १७.फलकम्:/F Manus went to it after तपस् at Meru; Manus retire to this place when the periods of their duties are over; Gods like Ajitas, याम gan2as and आयुष्मन्तस् besides शुक्र, चाक्- षुष and others live in Maharloka; फलकम्:F2:  Br. II. २१. २२; ३५. १७९, १९७; IV. 1. २५, ३३, १२२. वा. १०१. ४१, ५२, २०८; १०९. ४८.फलकम्:/F the space between Dhruva and Jana; the residents of this loka possess mental powers to create any desired thing; even gods sacrifice to each other; फलकम्:F3:  Br. IV. 2. 2, २१, ४०, ४२-3; वा. १०१. ४४.फलकम्:/F created from व्याहृति. फलकम्:F4:  Br. IV. 2. 2, २१; वा. १०१. २३.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=मह&oldid=503432" इत्यस्माद् प्रतिप्राप्तम्