मांसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसम्, क्ली, (मन्यते इति । मनज्ञाने + “मने- र्दीर्घश्च ।” उणा० ३ । ६४ । इति सः दीर्घश्च ।) रक्तजधातुविशेषः । मास् इति भाषा ॥ स तु गर्भस्थबालकस्याष्टभिर्मासैर्भवति । इति सुख- बोधः ॥ भागवतमते चतुभिर्मासैर्भवति । तत्प- र्य्यायः । पिशितम् २ तरसम् ३ पललम् ४ क्रव्यम् ५ आमिषम् ६ पलम् ७ । इत्यमरः । २ । ६ । ६३ ॥ अस्रजम् ८ जाङ्गलम् ९ कीरम् १० । सर्व्वसांस- गुणाः । वातनाशित्वम् । वृष्यत्वम् । बल्य- त्वम् । रुच्यत्वम् । बृंहणत्वम् । देशस्थानसात्म्य- संस्थास्वभावैर्भूयो नानारूपत्वञ्च ॥ * ॥ प्रसह- भूशयानूपवारिजवारिचारिमांसगुणाः । गुरु- त्वम् । उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । शुक्रवर्द्धनत्वञ्च ॥ * ॥ विष्किर- प्रतुदजाङ्गलमांसगुणाः । लघुत्वम् । शीतत्वम् । मधुरत्वम् । कषायत्वम् । नृणां हितत्वञ्च ॥ * ॥ अङ्गविशेषमांसगुणाः । ‘एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम् । सर्व्वेषाञ्च शिरस्कन्धप्लीहचर्म्मयकृद्गुदम् ॥ पादपुच्छान्तमस्तिष्कमुष्कक्रोडाश्च मेहनाः । धातवः शोणिताद्याश्च गुरवः स्युर्य्यथोत्तरम् ॥’ प्रशस्ताप्रशस्तमांसं यथा, -- ‘वयस्थं निर्व्विषं सद्योहतं मांसं प्रशस्यते ॥ मृतञ्च व्याधितं व्युष्टं वृद्धं बालं विषैर्हतम् । अगोचरहतं व्याडसूदितं मांसमुत्सृजेत् ॥’ अष्टविधा मांसयोनिर्यथा । प्रसहाः १ प्रसह्य- भक्षणात् कुररश्येनादयः । भूशयाः २ विल- शायित्वात् नकुलगोधादयः । आनूपाः ३ खड्गमहिषवराहादयः । जलजाः ४ कुम्भीरा दयः । जलेचराः ५ हंसवकप्रभृतयः । जाङ्गलाः ६ हरिणच्छागादयः । विष्किराः ७ विकीर्णचरणात् तित्तिरमयूरकुक्कुटादयः । प्रतुदाः ८ प्रतुद्यचरणात् कपोतपारावतादयः । इति राजनिर्घण्टः ॥ * ॥ अपि च । ‘मांसं वातहरं सर्व्वं बृंहणं बलपुष्टिकृत् । प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः ॥’ * ॥ अथ तद्भेदाः । ‘मांसवर्गो द्बिधा ज्ञेयो जाङ्गलानूपभेदतः ॥’ तत्र जाङ्गलस्य लक्षणं गुणाश्च । ‘मांसवर्गोऽत्र जङ्घाला विलस्थाश्च गुहाशयाः । तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदा अपि ॥ प्रसहा अथच ग्राम्या अष्टौ जाङ्गलजातयः । जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा ॥ बल्यास्ते बृंहणा वृष्या दीपना दोषहारिणः । मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् । तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥ याज्ञवल्क्यः । ‘प्राणात्यये तथा श्राद्धे प्रोक्षितं द्बिजकाम्यया । देवान् पितॄन् समभ्यर्च्च्य खादन् मांसं न दोषभाक् ॥’ यमः । ‘भक्षयेत् प्रोक्षितं मांसं सकृत् ब्राह्मणकाम्यया । दैवे नियुक्तः श्राद्धे वा नियमे च विवर्ज्जयेत् ॥’ इति तिथ्यादितत्त्वम् ॥ * ॥ भाक्तामिषं यथा, -- ‘गोवर्ज्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् । आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥’ गोवर्ज्ज्यमामिषं क्षीरमित्यत्र पत्राणामामिषं पर्णमिति च पाठः । इति कर्म्मलोचनः ॥ (अस्योत्पत्तिर्यथा, -- ‘रसाद्रक्तं ततो मांसं मांसान् मेदः प्रजायते ॥’ इति सुश्रुते सूत्रस्थाने १४ अध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसम् [māṃsam], [मन्-स दीर्घश्च Uṇ.3.64] Flesh, meat; समांसो मधुपर्कः U.4. (The word is thus fancifully derived in Ms.5.55: मां स भक्षयिता$मुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥).

The flesh of fish.

The fleshy part of a fruit.

सः A worm.

N. of a mixed tribe, selling meat.

Time. -Comp. -अद्, -अद, -आदिन्, -भक्षक a. flesh-eating, carnivorous (as an animal); अद्य तर्प्स्यन्ति मांसादाः Bk. 16.29; Ms.5.15. -अरिः N. of a plant (Mar. चुका).-अर्गलः, -लम् a piece of flesh hanging down from the mouth. -अर्बुदः, -दम् a kind of disease of the membrum virile.

अशनम् flesh-meat.

flesh-eating. -अष्टका N. of the eighth day in the dark half of Māgha.-आहारः animal food. -इष्टा a kind of bird (वल्गुला).-उपजीविन् m. a dealer in flesh.

ओदनः a meal of flesh.

rice boiled with flesh. -कच्छपः a fleshy abscess on the palate. -कन्दी a swelling of the flesh.-कामः fond of flesh; P.III.2.1; Vār.7. -कारिन् n. blood. -कीलः a tumour, wart. -क्षयः the body. -ग्रन्थिः a gland. -जम्, -तेजस् n. fat, adeps. -तानः a polypus in the throat. -दृश् a. seeing superficially (चर्मचक्षुस्); मा प्रत्यक्षं मांसदृशां कृषीष्ठाः Bhāg.1.3.28. -द्राविन् m. a kind of sorrel. -निर्यासः the hair of the body. -पः a Piśācha or demon. -पचनम् a vessel for cooking meat.-परिवर्जनम् abstaining from flash; न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् Ms.5.54. -पाकः kind of disease (destroying the membrum virile).

पिटकः, कम् a basket of flesh.

a large quantity of flesh. -पित्तम्, -लिप्तम् a bone.

पेशी a muscle.

a piece of flesh.

an epithet of the fœtus from the 8th to the 14th day. -प्ररोहः a fleshy excrescence. -फला the egg plant.-भेत्तृ, -भेदिन् a. cutting the flesh; Ms.8.284. -मासा N. of a plant (Mar. रानउडीद, माषपर्णी). -योनिः a creature of flesh and blood.

रसः soup.

blood.-रोहिणी N. of a fragrant medicinal plant. -लता a wrinkle. -विक्रयः sale of meat. -शोणित a. flesh and blood; मांसशोणितभोजने. -सारः, -स्नेहः fat. -हासा skin.

"https://sa.wiktionary.org/w/index.php?title=मांसम्&oldid=503477" इत्यस्माद् प्रतिप्राप्तम्