माता

विकिशब्दकोशः तः
माता पर्वती पुत्रः गणेशः

संस्कृतम्[सम्पाद्यताम्]

  • माता, जनयित्री, जननी, मातृका, अम्बा, सवित्री, अम्बिका, अम्बाला, अम्बाली, अम्बालिका, जनिका, प्रंसविनी, अम्बादा, जन्मप्रतिष्ठा, जानी, जातृः, धात्री, पिण्डदा, प्रकृतिः, प्रजनिका, प्रसवस्थलिः, विजाता, अम्बया, गोः, जननी, प्रसूः, प्रसवित्री।

नामः[सम्पाद्यताम्]

  • माता नामा जननी, अम्बा।


जननी,जनयित्री, अम्बा

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माता, [ऋ] स्त्री, मान्यते पूज्यते या सा । मान ङ पूजायां नाम्नीति डातृ इति भरतः ॥ (यद्बा, “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृ- दुहितृ ।” उणा० २ । ९६ । इति तृच् । निपातितश्च । स्वस्रादित्वाट्टाप् निषेधः ।) मा इति भाषा । तत्पर्य्यायः । जनयित्री २ प्रसूः ३ जननी ४ । इत्यमरः । २ । ६ । २९ ॥ सवित्री ५ जनिः ६ जनी ७ जनित्री ८ अक्का ९ अम्बा १० अम्बिका ११ अम्बा- लिका १२ । इति शब्दरत्नावली ॥ मातृका १३ । इति जटाधरः ॥ * ॥ षोडशप्रकारा मातरो यथा, -- “स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया । अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका ॥ सगर्भजा या भगिनी पुत्त्रपत्नी प्रियाप्रसूः । मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ॥ मातुः पितुश्च भगिनी मातुलानी तथैव च । जनानां वेदविहिता मातरः षोडश स्मृताः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय- संवादे १५ अध्यायः ॥ तस्या गौरवं यथा, -- “जनको जन्मदातृत्वात् पालनाच्च पिता स्मृतः । गरीयान् जन्मदातुश्च योऽन्नदाता पिता मुने ॥ विनान्नान्नश्वरो देहो न नित्यः पितुरुद्भवः ॥ तयोः शतगुणे माता पूज्या मान्या च बन्दिता । गर्भधारणपोषाभ्यां सा च ताभ्यां गरीयसी ॥” इति तत्रैव ४० अध्यायः ॥ अपि च । “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्बेदमाचार्य्यः स प्रकीर्त्तितः ॥ एकादश उपाध्याया ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्ब्बमेभ्यो माता गरीयसी ॥” इति गारुडे ९४ अध्यायः ॥ सदा भागवती पोर्णमासी पद्मान्तरङ्गिका ॥ गङ्गाकलिन्दतनयागोपीवृन्दावतीस्तथा । गायत्त्रीतुलसीवाणीपृथिवीगाश्च वैष्णवीः ॥ श्रीयशोदादेवहूतीदेवकीरोहिणीमुखाः । श्रीसीता द्रौपदी कुन्ती ह्यपरा या महर्षयः । रुक्मिण्याद्यास्तथा चाष्ट महिषीर्याश्च ता अपि ॥” इति पाद्मे उत्तरखण्डे ७८ अध्यायः ॥ सप्त मातरो यथा, -- “आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका । गावी धात्री तथा पृथ्वी सप्तैता मातरःस्मृताः ॥” इति कैश्चित् पठितम् ॥ मातृतुल्या यथा । “मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥” इति दायभागः ॥ गौः । भूमिः । इति मेदिनी । ते, ४३ ॥ (निरुक्ते च । ८ । ३ । “यदूर्द्धस्तिष्ठा द्रविणेह धत्ताद्यद्वा- क्षयो मातुरस्या उपस्थे ।” “मातुः अस्या पृथिव्याः ।” इति तट्टीकायां दुर्गाचार्य्यः ।) विभूतिः । इति शब्दरत्नावली ॥ लक्ष्मीः । इति हेमचन्द्रः । ३ । ३२१ । रेवती । इत्यजयपालः ॥ आखुकर्णी । इन्द्रवारुणी । महाश्रावणी । जटा- मांसी । इति राजनिर्घण्टः ॥ परिमाणकर्त्तरि, त्रि । अस्मिन्नर्थे परिमाणार्थमाधातोः कर्त्तरि तृन्प्रत्ययेन निष्पन्नः ॥ (निर्म्माणकर्त्तरि च । यथा, ॠग्वेदे । १ । ६१ । ७ । “अस्येदु मातुः सवनेषु सद्योमहः ।” “मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः ।” इति तद्भाष्ये सायनः ॥)

माता, स्त्री, (मान्यते पूज्यते इति । मान पूजायां + तन् ततष्टापि निपातनात् साधुः ।) जननी । यथा, ‘विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् ।’ इति शिवरहस्ये दुर्गास्तवदर्शनात् आबन्तोऽयं शब्दः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माता¦ स्त्री मा--अतच्। जनन्याम्।
“विश्वेश्वरीं विश्वमाताम्” इति दुर्मास्तवः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माता [mātā], A mother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माता 1. 2. मात, माता-दुहितृetc. See. col. 3.

माता f. = मातृ(See. काक-and विश्व-म्).

माता nom. of मातृ, in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is ललिता; the goddess enshrined at Siddha- pura, and at कायारोहण. Br. IV. २९. ४४, १४२; M. १३. ४६, ४८.
(II)--the daughter of ऋषा; gave birth to Grahas, अनुज्येष्टकस्, निष्कस्, and शिशुमारस्; फलकम्:F1:  वा. ६९. २९१.फलकम्:/F different fishes; (the word reads मीना by mistake.) फलकम्:F2:  Ib. ६९. २९३.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=माता&oldid=503482" इत्यस्माद् प्रतिप्राप्तम्