मातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माता, [ऋ] स्त्री, मान्यते पूज्यते या सा । मान ङ पूजायां नाम्नीति डातृ इति भरतः ॥ (यद्बा, “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृ- दुहितृ ।” उणा० २ । ९६ । इति तृच् । निपातितश्च । स्वस्रादित्वाट्टाप् निषेधः ।) मा इति भाषा । तत्पर्य्यायः । जनयित्री २ प्रसूः ३ जननी ४ । इत्यमरः । २ । ६ । २९ ॥ सवित्री ५ जनिः ६ जनी ७ जनित्री ८ अक्का ९ अम्बा १० अम्बिका ११ अम्बा- लिका १२ । इति शब्दरत्नावली ॥ मातृका १३ । इति जटाधरः ॥ * ॥ षोडशप्रकारा मातरो यथा, -- “स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया । अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका ॥ सगर्भजा या भगिनी पुत्त्रपत्नी प्रियाप्रसूः । मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ॥ मातुः पितुश्च भगिनी मातुलानी तथैव च । जनानां वेदविहिता मातरः षोडश स्मृताः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय- संवादे १५ अध्यायः ॥ तस्या गौरवं यथा, -- “जनको जन्मदातृत्वात् पालनाच्च पिता स्मृतः । गरीयान् जन्मदातुश्च योऽन्नदाता पिता मुने ॥ विनान्नान्नश्वरो देहो न नित्यः पितुरुद्भवः ॥ तयोः शतगुणे माता पूज्या मान्या च बन्दिता । गर्भधारणपोषाभ्यां सा च ताभ्यां गरीयसी ॥” इति तत्रैव ४० अध्यायः ॥ अपि च । “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्बेदमाचार्य्यः स प्रकीर्त्तितः ॥ एकादश उपाध्याया ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्ब्बमेभ्यो माता गरीयसी ॥” इति गारुडे ९४ अध्यायः ॥ सदा भागवती पोर्णमासी पद्मान्तरङ्गिका ॥ गङ्गाकलिन्दतनयागोपीवृन्दावतीस्तथा । गायत्त्रीतुलसीवाणीपृथिवीगाश्च वैष्णवीः ॥ श्रीयशोदादेवहूतीदेवकीरोहिणीमुखाः । श्रीसीता द्रौपदी कुन्ती ह्यपरा या महर्षयः । रुक्मिण्याद्यास्तथा चाष्ट महिषीर्याश्च ता अपि ॥” इति पाद्मे उत्तरखण्डे ७८ अध्यायः ॥ सप्त मातरो यथा, -- “आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका । गावी धात्री तथा पृथ्वी सप्तैता मातरःस्मृताः ॥” इति कैश्चित् पठितम् ॥ मातृतुल्या यथा । “मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥” इति दायभागः ॥ गौः । भूमिः । इति मेदिनी । ते, ४३ ॥ (निरुक्ते च । ८ । ३ । “यदूर्द्धस्तिष्ठा द्रविणेह धत्ताद्यद्वा- क्षयो मातुरस्या उपस्थे ।” “मातुः अस्या पृथिव्याः ।” इति तट्टीकायां दुर्गाचार्य्यः ।) विभूतिः । इति शब्दरत्नावली ॥ लक्ष्मीः । इति हेमचन्द्रः । ३ । ३२१ । रेवती । इत्यजयपालः ॥ आखुकर्णी । इन्द्रवारुणी । महाश्रावणी । जटा- मांसी । इति राजनिर्घण्टः ॥ परिमाणकर्त्तरि, त्रि । अस्मिन्नर्थे परिमाणार्थमाधातोः कर्त्तरि तृन्प्रत्ययेन निष्पन्नः ॥ (निर्म्माणकर्त्तरि च । यथा, ॠग्वेदे । १ । ६१ । ७ । “अस्येदु मातुः सवनेषु सद्योमहः ।” “मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृ स्त्री।

माता

समानार्थक:अम्बा,मातृ

1।7।14।2।2

अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः। अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मातृ स्त्री।

जननी

समानार्थक:जनयित्री,प्रसू,मातृ,जननी

2।6।29।1।3

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : जनकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मातृ स्त्री।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

2।9।66।2।5

स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः। माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृ¦ त्रि॰ मा--वृच्।

१ प्रमाणकर्त्तरि

२ परिमाणकर्त्तरि

३ जीवे

४ आकाशे च मातरिश्वा। मातारौ मातारः। मा--तृ।
“ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवीतथा। कौमारी चैव चामुण्डा चर्चिकेत्यष्ट मातरः” इत्युक्ते

५ शिवसहचरीभेदे।

६ जनन्याम्

७ भूमौ

८ विभूतौशब्दर॰।

९ लक्ष्म्याम् हेमच॰

१० रेवत्याम् अमरः

११ स्त्री[Page4748-a+ 38] गव्यां मेदि॰

१२ आखुकर्ण्याम्

१३ इन्द्रवारुण्याम् (रा-खालशशा)

१४ जटामांस्यां राजनि॰। चण्डीप्रसिद्धासु

१५ देवीशक्तिषु च।
“मातॄः कोपमयाविष्टः” देवीमा॰। आतिदेशिकमातरश्च ब्रह्मवै॰ पु॰ गण॰ ख॰

१५ अ॰ उक्ता यथा
“स्तन्यदात्री गर्भधात्री भक्ष्यधात्री गुरुप्रिया। अभीष्ट-देवपत्नी च पितुः पत्नी च कन्यका। सगर्भजा याभगिनी पुत्रपत्नी प्रियाप्रसूः। मातुर्माता पितुर्मातासोदरस्य॰ प्रिया तथा। मातुः पितुश्च भगिनी मातु-लानी तथैव च। जनानां वेदविहिता मातरः षो-डश स्मृताः”। ब्रह्मवै॰ पु॰ जन्मख॰

५९ अ॰ अन्यविधा उक्ता यथा
“गुरुपत्नी राजपत्नी देवपत्नी तथा बधूः। पित्रोः स्वसाशिष्यपत्नी भृत्यपत्नी च मातुली। पितृपत्नी भ्रातृपत्नोश्वश्रूश्च भगिनीसुता। गर्भधात्रीष्टदेवी च पुंसः षो-डश मातरः”। तत्रैव

२५ अ॰
“गुरोःपत्नी राजपत्नीविप्रपत्नी च या सती। पत्नी च भ्रातृसुतयोर्मित्रपत्नीच तत्प्रसूः। प्रसूः पित्रोस्तयोर्भ्रातुःपत्नी श्वश्रूः स्व-कन्यका। जननी तत्सपत्नी च भगिनी सुरभी तथा। स्वाभीष्टसुरपत्नी च धात्री कान्ता प्रदायिका। गर्भधात्रीस्वनाम्नी च भयात्रातुश्च कामिनी। एता वेदप्रणीताश्चसर्वेषां मातरः स्मृतः”। अस्य रूपं मातरौ मातरः। वृद्ध्यादौ पूज्यासु गौर्य्यादिषु

१६ देवीशक्तिभेदेषु
“गौरीपद्मा शची मेधा सावित्री विजया जया। देवसेनास्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टि-र्धृतिस्तुष्टिरात्मदेवतया सह” शु॰ त॰ गृह्यपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृ¦ f. (-ता)
1. A mother.
2. A divine mother, the personified energy of a deity or his wife; in a figurative sense, a mother to mortals; eight divine Ma4tris are enumerated, BRA4HMI4, the Ma4tri of BRAHMA4; MAHE4S4WARI4, the Ma4tri of S4IVA; VAISHNAVI4, of VISHN4U; AINDRI4, of INDRA; VA4RA4HI4, of VISHN4U, as the Vara4ha Avata4r; KAUMA4RI4, of KA4RTIKE4YA; KAUVERI4 or CHA4MUNDA4 of KUVE4RA, and CHARCHIKA4 of S4IVA, in one of his minor incarna- tions; another list calls them MAHE4S'WARI4, BRA4HMI4, NA4RA4YANI4, AINDRI4, VARA4HI4, KAUMA4RI4, NARASI4NHI4, and APARA4JITA4, differ- ing from the preceding one in the two last names, the first one of which, is the energy of VISHN4U in the Narasinha Avata4r, and the latter a form of DURGA4; another enumeration makes the Ma4tris sixteen, and another but seven.
3. A cow.
4. A female of the Bra4h- mana tribe, or the wife of a Bra4hman.
5. The earth.
6. A name of LAKSHMI
4.
7. A name of RE4VATI
4.
8. Space, ether. E. मान to res- pect, Una4di aff. तृच्, and the final of the radical rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृ [mātṛ], f. [मान् पूजायां तृच् नलोपः Uṇ.2.94]

A mother; मातृवत् परदारेषु यः पश्यति स पश्यति; सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते Subhāṣ माता किल मनुष्याणां देवतानां च दैवतम् Madhyamavyāyoga 1.37; माता च परमं दैवतं समा च पुत्रेषु इत्येतैरुपबध्यमानो जननीवचनो$वगम्यते ŚB. on MS.1.1.14.

Mother as a term of respect or endearment; मातर्लक्ष्मि भजस्व कंचिदपरम् Bh.3.64,87; अयि मातर्देवयजनसंभवे देवि सीते U.4.

A cow.

An epithet of Lakṣmī.

An epithet of Durgā.

Ether, sky.

The earth.

A divine mother; मातृभ्यो बलिमुपहर Mk.1.

An epithet of Revatī.

N. of several plants; आखुकर्णी, इन्द्रवारुणी and जटामांसी &c. -pl.

An epithet of the divine mothers, said to attend on Śiva, but usually on Skanda. (They are usually said to be 8: ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवी तथा । कौमारी चैव चामुण्डा चर्चिकेत्यष्ट मातरः ॥ or, according to some, only seven: ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । माहेन्द्री चैव वाराही चामुण्डा सप्त मातरः ॥ Some increase the number to sixteen).

N. of eight classes of female ancestors of Manes. -m.

A measurer.

Ved. A maker, builder, creator.

A knower, one having true knowledge.

Life or soul (जीव) [cf. L. Mater.] -Comp. -केशटः a maternal uncle.-गणः the collection of the divine mothers. -गन्धिनी an unnatural mother; हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् A. Rām.2.8.7. -गामिन् m. one who has committed incest with his mother. -गोत्रम् a mother's family.-ग्रामः the female sex, womankind. -घातः, -घातकः, -घातिन् m., -घ्नः a matricide.

घातुकः a matricide.

an epithet of Indra.

चक्रम् the group of divine mothers.

a kind of mystical circle. -ज्ञ a. honouring a mother. -देव a. having a mother for one's god, adoring mother like a god; मातृदेवो भव T. Up.1.11.-दोषः the defect or inferiority of a mother (being of a lower caste); ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते Ms.1. 14. -नन्दनः an epithet of Kārtikeya. -पक्ष a. belonging to the mother's side or line. (-क्षः) maternal kinsmen. -पितृ m. (dual) forming मातापितरौ or मातर- पितरौ) parents. -पुत्रौ (मातापुत्रौ) a mother and son.-पूजनम् worship of the divine mothers. -बन्धुः, -बान्धवः a maternal kinsman; मातृबन्धुनिवासिनं भरतम् R.12.12. (-pl.) a class of relatives on the mother's side; they are thus specified: मातुः पितुः स्वसुः पुत्रा मातुर्मातुः स्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबन्धवः ॥ -भक्तिः devotion to a mother; इमं लोकं मातृभक्त्या ...... ब्रह्मलोकं समश्नुते Ms.2.233. -भावः maternity. -भोगीण a. fit to be enjoyed or possessed by a mother. -मण्डलम् the collection of the divine mothers. -मातृ f. an epithet of Pārvatī. -मुखः, -शासितः a foolish fellow, simpleton.-यज्ञः a sacrifice offered to the divine mothers. -वत्सलः an epithet of Kārtikeya. -वधः the murder of a mother (with Buddhists one of the five unpardonable sins.)-वाहिनी f. a kind of bird; bat. -स्वसृ f. (मातृष्वसृ or मातुःस्वसृ) a mother's sister, a maternal aunt. -स्वसेयः (मातृष्वसेयः) a mother's sister's son. (-यी) the daughter of a maternal aunt; so मातृष्वस्रीयः -या.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मातृ m. (for 2. मातृf. See. p. 807 , col. 1) a measurer , Nir. xi , 5

मातृ m. one who measures across or traverses RV. viii , 41 , 4 (See. 10)

मातृ m. a knower , one who has true knowledge Cat.

मातृ m. N. of a Partic. caste ib. ( w.r. for माडव?)

मातृ m. of an author Br2ih.

मातृ f. (derivation from 3. माvery doubtful ; for 1. मातृSee. p. 804 , col. 2) a mother , any mother (applicable to animals) RV. etc. etc. (sometimes ifc. e.g. कुन्ती-म्, having -K कुन्तीfor a mother)

मातृ f. du. father and mother , parents RV. iii , 3 , 33 ; vii , 2 , 5 (also मातरा-पितरा, iv , 6 , 7 , and पितरा-मातराPa1n2. 6-3 , 33 ; See. मातरपितरौ, col. 2)

मातृ f. the earth( du. heaven and earth) RV.

मातृ f. (with or scil. लोकस्य) , a cow MBh.

मातृ f. ( du. and pl. )the two pieces of wood used in kindling fire RV. (See. द्वि-म्)

मातृ f. ( pl. )the waters RV. (See. सप्तम्and Naigh. i , 13 )

मातृ f. ( pl. )the divine mothers or personified energies of the principal deities (sometimes reckoned as 7 in number , viz. ब्राह्मीor ब्रह्माणी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणीor ऐन्द्रीor माहेन्द्री, चामुण्डा; sometimes 8 , viz. ब्राह्मि, माहेश्वरी, कौमारी, वैष्णवी, वाराही, रौद्री, चर्म-मुण्डा, काल-संकर्षिणी; sometimes 9 , viz. ब्रह्माणी, वैष्णवी, रौद्री, वाराही, नारसिंहिका, कौमारी, माहेन्द्री, चामुण्डा, चण्डिका; sometimes 16 , viz. गौरी, पद्मा, शची, मेधा, सावित्री, विजया, जया, देव-सेना, स्व-धा, स्वाहा, शान्ति, पुष्टि, धृति, तुष्टि, आत्म-देवताand कुल-देवता; they are closely connected with the worship of शिवand are described as attending on his son स्कन्दor कार्त्तिकेय, to whom at first only 7 मातृs were assigned , but later an innumerable number ; also the 13 wives of कश्यपare called , लोकानाम् मातरः) MBh. R. Pur. Hcat. ( RTL. 222 etc. )

मातृ f. ( pl. )the 8 classes of female ancestors (viz. mothers , grandmothers , great-grandmothers , paternal and maternal aunts etc. Sam2ska1rak. ; but the word " mother " is also applied to other female relatives and in familiar speech to elderly women generally)

मातृ f. N. of लक्ष्मीBhartr2.

मातृ f. of दुर्गाL.

मातृ f. of दाक्षायणीin certain places Cat.

मातृ f. accord. to L. also = a colocynth

मातृ f. Salvinia Cucullata , Nardostachys Jatamansi , Sphaerantus Indicus

मातृ f. air , space

मातृ f. the lower mill-stone

मातृ f. = विभूति

मातृ f. = -रेवती([ cf. Gk. , ? , ? ; Lat. mater ; Lith. mote ; Slav. mati ; Germ. muotar , Mutter ; Eng. mother.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mātṛ is the regular word for ‘mother’ from the Rigveda onwards,[१] being a formation probably developed under the influence of an onomatopœtic word mā,[२] used like Ambā[३] and Nanā.[४]

The relations of wife and husband, as well as of mother and children, are treated under Pati. It remains only to add that details are given in the Sūtras[५] of the respectful attention paid to a mother, and of the ceremonies in which she is concerned. The mother also appears interested in the fate of her children as in the story of the sale of Śunaḥśepa for adoption by Viśvāmitra in the Aitareya Brāhmaṇa.[६]

In the household the mother ranked after the father (see Pitṛ). Occasionally mātarā is used for ‘parents,’ as are also pitarā and mātarā pitarā[७] and mātā-pitaraḥ.[८]

  1. i. 24, 1;
    vii. 101, 3, etc.;
    Vājasaneyi Saṃhitā, xiii. 21, etc.;
    Aitareya Brāhmaṇa, ii. 6, etc.
  2. Bo7htlingk and Roth, St. Petersburg Dictionary, s.v., note.
  3. Cf. ambe ambike ambalike, Vājasaneyi Saṃhitā, xxiii. 18, with variations in Taittirīya Saṃhitā, vii. 4, 19, 1;
    Maitrāyaṇī Saṃhitā, iii. 12, 20;
    Taittirīya Brāhmaṇa, iii. 9, 6, 3;
    also ambā ambāyavī, ambayā, in the Kauṣītaki Upaniṣad, i. 3.
  4. Rv. ix. 112, 3 (Upalaprakṣiṇī). See von Schroeder, Mysterium und Mimus, 412.
  5. Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 460, 476, 477.
  6. vii. 18 seq. Cf. also Leist, Altarisches Jus Gentium, 104;
    Jolly, Die Adoption in Indien, 16, 17.
  7. Rv. iii. 33, 3;
    vii. 2, 5, etc. For mātarā pitarā, see Rv. iv. 6, 7;
    Vājasaneyi Saṃhitā, ix. 19.
  8. Taittirīya Saṃhitā, i. 3, 10, vi. 3, 11, 3.
"https://sa.wiktionary.org/w/index.php?title=मातृ&oldid=503485" इत्यस्माद् प्रतिप्राप्तम्