मार्गः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

मार्गः
  • मार्गः, पथिन्, अध्वन्, वर्त्मन्, पथ, अध्वन्, कलहः, गमः, गमथः।

नाम[सम्पाद्यताम्]

मार्गं नाम मार्गः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • कानिपाकग्रामं चित्तूरुमार्गे अस्ति।
  • गोकाकजलपातं शिवमोग्गमार्गे अस्ति।
  • मैसूरु मार्गः, एर्पोर्ट् मार्गः, कनकपुरमार्गः, महात्मगान्धी मार्गः इत्यादि।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गः, पुं, (मार्ग्यते संस्क्रियते पादेन मृग्यते गमनायान्विष्यते इति वा । मार्ग वा मृग + + घञ् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥ तत्परिमाणं यथा, -- “त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दशविस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥ जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । व्रतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥ अवकरः परिवारः पादमात्रः समन्ततः । प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि ॥ इति देवीपुराणे त्रैलोक्याभ्युदये गोपुरद्बार- लक्षणाध्यायः ॥ * ॥ (यथा, महाभारते । ३ । ६७ । १७ । “एका बालानभिज्ञा च मार्गाणामतथोचिता । क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥”) गुदम् । तत्पर्य्यायः । पायुः २ तनुह्रदः ३ । इति त्रिकाण्डशेषः ॥ अपानम् ४ । इत्यमरः । २ । ६ । ७३ ॥ मृगमदः । (मृगस्येदम् । मृग + अण् । मृगसम्बन्धिनि, त्रि । यथा, सुश्रुते । शारीरे ३ अः । “मार्गाद्बिक्रान्तजङ्घालं सदा वनचरं सुतम् ।” यथा च मार्कण्डेये । ३२ । १७ ॥ “तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि । मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥” (मृगो मृगशिरास्तद्युक्ता पौर्णमास्यत्र । मृग् + अण् ।) मार्गशीर्षमासः । अन्वेषणम् । इति मेदिनी ॥ गे, १७ । मृगशिरो नक्षत्रम् । इति हेमचन्द्रः ॥ विष्णुः । इति तस्य सहस्रनाम स्तोत्रम् ॥ (यथा, महाभारते । १३ । १९९ । ५३ । “विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गः [mārgḥ], [मृज्-शुद्धौ, मार्ग्-अन्वेषणे घञ् वा]

A way, road, path (fig. also); मार्गो दशकरः प्रोक्तो ग्रामेषु नगरेषु च Śukra. 1.261; अग्निशरणमार्गमादेशय Ś.5; so विचारमार्गप्रहितेन चेतसा Ku.5.42; R.2.72; U.3.37.

A course, passage, the tract passed over; वायोरिमं परिवहस्य वदन्ति मार्गम् Ś.7.6.

Reach, range; मार्गातीतायेन्द्रियाणां नमस्ते Ki.18. 4.

A scar, mark (left by a wound &c.); भोगिवेष्टन- मार्गेषु R.4.48; ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ 14.4.

The path or course of a planet.

Search, inquiry, investigation.

A canal, channel, passage.

A means, way.

The right way or course, proper course; सुमार्ग, अमार्ग

Mode, manner, method, course; शान्ति˚ R.7.71.

Style, direction; इति वैदर्भ- मार्गस्य प्राणा दश गुणाः स्मृताः Kāv.1.42; वाचां विचित्रमार्गाणाम् 1.9.

Custom, usage, practice; कुल˚, शास्त्र˚, धर्म˚ &c.

Hunting or tracing out game.

A title or head in law, ground for litigation; अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् Ms.8.3.

A high style of acting, dancing and singing; अगायतां मार्गविधानसंपदा Rām.1.4.36. (com. गानं द्विविधम् । मार्गो देशी चेति । तत्र प्राकृतावलम्बि गानं देशी । संस्कृतावलम्बि तु गानं मार्गः).

(In dramaturgy) Hinting or indicating how anything is to happen.

(In geom.) A section.

The anus.

Musk.

The constellation called मृगशिरस्.

The month called मार्गशीर्ष.

N. of Viṣṇu (as the way to final emancipation). -र्गम् A herd of deer; मार्गमदन्या वीथ्या नागवनं प्रयातो भर्ता Pratijña Y.1. -Comp. -आगतः a traveller. -आख्यायिन् m. a guide. -आयातः a traveller.-आरब्ध begun on right lines; मार्गारब्धाः सर्वयत्नाः फलन्ति Pratijña Y.1.18. -आली a track, streak. -उपदेशकः a guide, leader. -तालः (in music) a particular kind of measure. -तोरणम् a triumphal arch erected on a road; पौरदृष्टिकृतमार्गतोरणौ R.11.5. -दर्शकः a guide. -द्रङ्गः a city or town on the road. -द्रुमः a tree growing by the wayside. -धेनुः, -धेनुकम् a measure of distance equal to 4 krośas. -पतिः the superintendent of roads; Rāj. T. -परिणायकः a guide. -पाली N. of a goddess.-बन्धनम् a barricade. -रक्षकः a road-keeper, guard.-वटी an epithet of the tutelary deity of travellers.-विनोदनम् entertainment on a journey. -शोधकः a pioneer. -संस्करणम् cleansing the road; ततः संशोधनं नित्यं मार्गसंस्करणार्थकम् Śukra.4.81. -स्थ a. travelling; wayfaring; अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते । स्वल्पमप्यव- गन्तव्यं मार्गस्थो नावसीदति ॥ Subhāṣ. -हर्म्यम् a palace on a high road.

"https://sa.wiktionary.org/w/index.php?title=मार्गः&oldid=506893" इत्यस्माद् प्रतिप्राप्तम्