मुग्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्धः, त्रि, (मुह् + कर्त्तरि क्तः ।) मूढः । (यथा, ऋग्वेदे । ५ । ४० । ५ । “अक्षेत्रविद् यथा मुग्धो भुवनान्यदीधयुः ॥”) सुन्दरः । इति विश्वः ॥ (यथा, मेघदूते । १४ । “दृष्टोत्साहश्चकितचकितं मुग्धसिद्धा- ङ्गनाभिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध¦ त्रि॰ मुह--क्त।

१ मूढे। मोहयति अन्तर्भूतण्यर्थे मुह-कर्त्तरि क्त।

२ सुन्दरे विश्वः।

३ नायिकाभेदे स्त्री सा॰ द॰

३ प॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं)
1. Lovely, beautiful.
2. Stupid, ignorant, an idiot, a fool.
3. Simple, silly.
4. Infatuated. f. (-ग्धा) A young and lovely female. E. मुह् to be foolish, aff. क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध [mugdha], a. [मुह्-क्त]

Stupefied, fainted.

Perplexed, infatuated.

Foolish, ignorant, silly, stupid; शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः Bv.2.29; अयि मुग्धे का$न्या चिन्ता प्रियासमागमस्य V.3.

Simple, artless, innocent; अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् U.1.46; Māl. 7.1; दृष्टोत्साहश्चकितचकितो मुग्धसिद्धाङ्गनाभिः Me.14.

Erring, mistaken.

Attractive by youthful simplicity (not yet acquainted with love), child-like; (कः) अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु Ś.1.24; U.6.35; R.9.34.

(Hence) Beautiful, lovely, charming, pretty; हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे Gīt.1; U.3.5.

New (as the moon); मालतीनयनमुग्धचन्द्रमाः Māl.9.21. (com. बालचन्द्रः). -ग्धा A young girl attractive by her youthful simplicity, a pretty young maiden; (regarded as a variety of Nāyikā in poetic compositions); काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् Udb. -Comp. -अक्षी a lovely-eyed woman; वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् U.3.44. -आनना having a lovely face. -आलोक a. lovely to look at; दशनमुकुलै- र्मुग्धालोकं शिशुर्दधती मुखम् U.1.2. -दृश् a. fair-eyed. -धी, -बुद्धि, -मति a. silly, foolish, stupid, simple. -बोधम् N. of a celebrated grammar by Vopadeva. -भावः simplicity, silliness. -विलोकितम् a beautiful glance.-स्वभावः artlessness, simplicity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुग्ध etc. See. p. 825 , col. 1.

मुग्ध mfn. gone astray , lost RV. VS.

मुग्ध mfn. perplexed , bewildered AV. Das3.

मुग्ध mfn. foolish , ignorant , silly. S3Br. etc.

मुग्ध mfn. inexperienced , simple , innocent , artless , attractive or charming (from youthfulness) , lovely , beautiful , tender , young ( esp. आf. a young and beautiful female , often in voc. ; also in rhet. a variety of the नायिका) Ka1v. Katha1s. Ra1jat.

मुग्ध mfn. ( ifc. )strikingly like Vcar. Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=मुग्ध&oldid=503548" इत्यस्माद् प्रतिप्राप्तम्