विकिशब्दकोशः तः

यथासङ्ख्यम्

वर्ग:काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


य, अन्तःस्थयकारः । स च षड्विंशहलवर्णः ॥ अस्योच्चारणस्थानं तालु । (यदुक्तं सिद्धान्त- कौमुद्याम् । “इचुयशानां तालु ॥” तथा च शिक्षायाम् । १७ । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥”) तस्य स्वरूपं यथा, -- “यकारं शृणु चार्व्वङ्गि ! चतुष्कोणमयं सदा । पलालधूमसङ्काशं स्वयं परमकुण्डली ॥ पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं तथा । प्रणमामि सदा वर्णं मूर्त्तिमन्मोक्षमव्ययम् ॥” इति कामधेनुतन्त्रे ५ पटलः ॥ वङ्गीयवर्णमालायामस्य लेखनप्रकारो यथा, -- “ऊर्द्ध्वाधःक्रमतो रेखा चतुष्कोणमयी शुभा । नारायणेशविधयस्तासु तिष्ठन्ति नित्यशः ॥ मात्रा कुण्डलिनी ज्ञेया ध्यानमस्य प्रचक्ष्यते ॥” तस्य ध्यानं यथा, -- “धूम्रवर्णां महारौद्रीं षड्भुजां रक्तलोचनाम् । रक्ताम्बरपरीधानां नानालङ्कारभूषिताम् ॥ महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम् । एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत् ॥” * ॥ तत्प्रणाममन्त्रो यथा, -- “त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । प्रणमामि सदा वर्णं शक्तिमामोक्षमव्ययम् ॥” इति वर्णोद्धारतन्त्रम् ॥ अस्य नामानि यथा, -- “यो वाणी वसुधा वायुर्व्विकृतिः पुरुषोत्तमः । युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः ॥ शङ्खाभ्रमो जटी लोला वायुवेगी यशस्करी । सङ्कर्षणः क्षपा बालो हृदयं कपिलाप्रभा ॥ आग्नेयो व्यापकस्त्यागो होमो यानं प्रमा सुखम् । चण्डः सर्व्वेश्वरी धूमश्चामुण्डा सुमुखेश्वरी ॥ त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः । तेनमः शोषको मीनो धनिष्ठानङ्गवेदिनी । मेष्ठः सोमः पक्तिनामा पापहा प्राणसंज्ञकः ॥” इति नानातन्त्रशास्त्रम् ॥ (धात्वनुबन्धविशेषः । स तु दिवादिगणसूचकः । तथा च कविकल्पद्रुमे । “दिवाद्यो य्लादादिकः ॥” छन्दःशास्त्रान्तर्गतगणविशेषः । तथा च छन्दो- मञ्जर्य्याम् । “भादिगुरुः पुनरादिलघुर्यः ॥” अस्य साङ्केतिकचिह्नं यथा, ।ऽऽ; काव्यादौ अस्य प्रथमप्रयोगे लक्ष्मीलाभः फलम् । यथा, वृत्तरत्नाकरटीकायाम् । “यो लक्ष्मीं रस्तु दाहं व्यसनमथ लवौ शः सुखं षस्तु खेदम् ॥”)

यः, पुं, (याति वातीति । या गतौ + डः ।) वायुः । यशः । योगः । यानम् । याता । इति शब्द- रत्नावली ॥ सर्व्वनाम । यच्छब्दार्थ इति यावत् । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ या--ड।

१ वायौ

२ यशसि

३ योगे,

४ गतौ च

५ यातरित्रि॰ शब्दरत्ना॰। यम--ड।

६ संयमे।

७ आदिलघु-शेषगुरुके जलदैवते लक्ष्मीफलके यगणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


य¦ The twenty-six consonant of the Na4gari alphabet, or semi-vowel Y; in Bengal, it is usually pronounced J.

य¦ mfn. (-यः-या-यं) Who goes, a goer, a mover. m. (-यः)
1. Air, wind.
2. Union, Joining.
3. Fame, celebrity.
4. Barley.
5. Light, lustre.
6. Abandoning.
7. YAMA. f. (-या)
1. Pudendum mulibre.
2. Going, proceeding.
3. A car, a carriage.
4. Prohibiting, restraining, check- ing.
5. Religious meditation.
6. Getting, obtaining. E. यज् to wor- ship, or यम् to check, &c., aff. ड; or या-ड |

य(ज)मदग्रि¦ m. (-ग्निः)
1. The saint JAMADAGNI, the father of the first RA4MA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यः [yḥ], 1 One who goes or moves, a goer, mover.

Wind, air.

Union.

Fame.

Barley.

Restraint.

Light.

Abandoning.

One of the eight syllabic feet (गण) consisting of one short syllable followed by two long ones.

N. of Yama.

या Going.

Restraining.

Religious meditation (ध्यान).

Obtaining.

An epithet of Lakṣmī.

Pudendum muliebre.

यम् [yam], 1 P. (यच्छति, ययाम, अयंसीत्, यंस्यति, यन्तुम्, यत; desid. यियंसति)

To check, curb, restrain, control, subdue, stop, suppress; यच्छेद् वाङ्मनसी प्रज्ञः Kaṭh; यत- चित्तात्मन् Bg.4.21; see यत.

To offer, give, bestow.

Ved. To support, sustain.

To raise, lift up.

To extend, stretch.

To go.

To exhibit, show.-Caus. (यमयति-ते) To restrain, check &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


य the 1st semivowel (corresponding to the vowels इand ई, and having the sound of the English य्, in Bengal usually pronounced ज्).

य m. (in prosody)a bacchic (?) Pin3g.

य the actual base of the relative pronoun in declension([ cf. यद्and Gk. ?]).

य m. (in some senses fr. 1. या, only L. )a goer or mover

य m. wind

य m. joining

य m. restraining

य m. fame

य m. a carriage (?)

य m. barley

य m. light

य m. abandoning

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



yakṣayuddha ................................ p205
yajana .......................................... p427
yajurveda .................................... p205
yajus ............................................ p205
yadu .............................................. p845
yamadaṇḍa .................................... p129
yamasya putraḥ .......................... p266
yamunā .......................................... p427
yamunātīrtha .............................. p430
yamunādvīpa ................................ p430
yayātipatana .............................. p430
yavakrītasya āśramaḥ .............. p556
yavakrītasya tīrtham .............. p430
yavana .......................................... p848
yavanānāṁ puram ........................ p556
yājana .......................................... p430
yādava .......................................... p845
yādava .......................................... p850
yānasandhi .................................. p207
yāmuna^1 ...................................... p430
yāmuna^2 ...................................... p431
yāmya astra ................................ p129
yāyāta .......................................... p431
yāyāvara ...................................... p850
yugandhara .................................. p556
yugandhara .................................. p851
yoni .............................................. p431
yonidvāra .................................... p431
yaudheya ...................................... p851
yauna ............................................ p852

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



yakṣayuddha ................................ p205
yajana .......................................... p427
yajurveda .................................... p205
yajus ............................................ p205
yadu .............................................. p845
yamadaṇḍa .................................... p129
yamasya putraḥ .......................... p266
yamunā .......................................... p427
yamunātīrtha .............................. p430
yamunādvīpa ................................ p430
yayātipatana .............................. p430
yavakrītasya āśramaḥ .............. p556
yavakrītasya tīrtham .............. p430
yavana .......................................... p848
yavanānāṁ puram ........................ p556
yājana .......................................... p430
yādava .......................................... p845
yādava .......................................... p850
yānasandhi .................................. p207
yāmuna^1 ...................................... p430
yāmuna^2 ...................................... p431
yāmya astra ................................ p129
yāyāta .......................................... p431
yāyāvara ...................................... p850
yugandhara .................................. p556
yugandhara .................................. p851
yoni .............................................. p431
yonidvāra .................................... p431
yaudheya ...................................... p851
yauna ............................................ p852

"https://sa.wiktionary.org/w/index.php?title=य&oldid=507744" इत्यस्माद् प्रतिप्राप्तम्