यत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्र, इ क संकोचने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) दन्त्यवर्गाद्योपधः । इ क, यन्त्रयति मन्त्रेण सर्पं जाङ्गलिकः । यन्त्र इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥

यत्र, व्य, यस्मिन् । येखाने इति भाषा । यच्छब्दात् सप्तम्यास्त्रल्प्रत्ययेन निष्पन्नम् । इति सिद्धान्त- कौमुदी ॥ (यथा, श्रीमद्भगवद्गीतायाम् । “यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद्बा यदि वा लोभाद् याति तत्तत् सरूप- ताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्र¦ अव्य॰ यद् + त्रल। यस्मिन्नित्यर्थे।

यत्र¦ सङ्कोचने वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट् इदित्। यन्त्रयति ते यन्त्रति अययन्त्रत् त अयन्त्रीत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्र [yatra], ind. [यद्-त्रल्] Where, in which place, whither; सैव सा (द्यौः) चलति यत्र हि चित्तम् N.5.57; Ku.1.7,1.

When; as in यत्र काले.

Whereas, because, since, as. (यत्र यत्र means 'wherever'; यत्र यत्र धूमस्तत्र तत्र वह्निः T. S.; यत्र तत्र in whatever place, everywhere; यत्रकुत्र or यत्रक्वचन-क्वापि

wheresoever, in whatever place.

whensoever, at whatever time.

whenever, as often as.

hither and thither.) -Comp. -कामम्ind. wherever one pleases. -कामावसायः the supernatural power (of yogins) for transporting one's self anywhere one likes. -सायंगृह, -सायंप्रतिश्रय a. taking up an abode wherever evening overtakes one.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्र ind. (in वेदalso यत्रा; fr. 3. य, correlative of तत्र, and often used for the loc. of the relative pron. )in or to which place , where , wherein , wherever , whither RV. etc. ( यत्र यत्र, " wherever " , " whithersoever " ; यत्र तत्रor यत्र तत्रा-पि, " anywhere whatever " or = यस्मिंस् तस्मिन्, " in whatever " ; यत्र तत्र दिने, " on any day whatever " ; यत्र कुत्र, with or without चित्or अपि, " everywhere " or = यस्मिन् कस्मिन्, " in whatever " ; यत्र क्व चor यत्र क्व चन, " wherever " , " in any place whatever " , " whithersoever " ; यत्र क्व च, " anywhere whatever " ; यत्र क्वा-पि, " to any place " , " hither and thither " ; यत्र वा, " or elsewhere ")

यत्र ind. on which occasion , in which case , if , when , as RV. etc. ( यत्र तत्र, " on every occasion " , यत्र क्व च, " whenever ")

यत्र ind. in order that RV. iii , 32 , 14 ; ix , 29 , 5

यत्र ind. that (with Pot. after " to doubt , wonder etc. ") Pa1n2. 3-3 , 148

यत्र ind. (with Pres. ) Hit. i , 176 ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=यत्र&oldid=503637" इत्यस्माद् प्रतिप्राप्तम्