यदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा, व्य, (यस्मिन् काले इति । यद् + “सर्व्वै- कान्यकिंयत्तदः काले दा ।” ५ । ३ । १५ । इति दा ।) यस्मिन् काले । यथा, -- “यदा यदा सतां हानिर्व्वेदमार्गानुसारिणाम् । तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥” इति तिथ्यादितत्त्वधृतवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा¦ अव्य॰ यद् + काले दाच्। यस्मिन् काले इत्यर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा(जब)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा [yadā], ind. [यद् काले दाच्]

When, at the time when; यदा यदा Whenever; यदैव तदैव at the very time, as soon as; यदाप्रभृति-तदाप्रभृति from what time-from that time forward.

If (= यदि); तत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् Bh.2.93.

Whereas, since, as.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदा ind. (fr. 3. य)when , at what time , whenever (generally followed by the correlatives तदा, ततस्, तर्हि, in वेदalso by आत्, आद् ईत्, अथ, अधand तद्) RV. etc. ( यदा यदा, followed by तदाor तदा तदा, " as often as - so often " , " whenever " ; यदा- तदाid. , with repeated verbs e.g. Hit. i , 197 ; यदै-व-तदै-व, " when indeed - then indeed " S3ak. यदा प्रभृति- तदा प्रभृति, " from whatever time - from that time forward " R. ; यदै-व खलु- तदा प्रभ्रित्य् एव, " as soon as - thence forward " S3ak. ; यदा कदा च, " as often as " , " whenever " RV. ; यदा कदा चित्, " at any time " Kaus3. ; यदा तदा, " always " Naish. ; the copula after यदाis often dropped , esp. after a participle , e.g. यदा क्षयं गतं सर्वम्, " when all had gone to ruin " R. यदाis sometimes joined with other relatives used indefinitely , e.g. यो ऽत्ति यस्य यदा मांसम्, " when any one eats the flesh of any one " Hit. )

यदा See. p. 844 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=यदा&oldid=508227" इत्यस्माद् प्रतिप्राप्तम्