यन्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्ता, [ऋ] पुं, (यम् + तृच् ।) सारथिः । (यथा, रघौ । ७ । ४४ । “प्रहारमूर्च्छापगमे रथस्था यन्तॄनुपालभ्य निवर्त्तिताश्वान् । यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥) हस्तिपकः । इत्यमरः । ३ । ३ । ५९ ॥ (यथा, माघे । ५ । ४२ । “सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभृतः सहन्ते ॥”) विरतिकारके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=यन्ता&oldid=159586" इत्यस्माद् प्रतिप्राप्तम्