युग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग, इ वर्ज्जने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) अन्तःस्थादिः । इ, युङ्ग्यते । इति दुर्गादासः ॥

युगम्, क्ली, (युज्यत इति । युज् + घञ् । कुत्वम् । न गुणः । “युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते । काल- विशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगो- ऽन्यत्र योग एव भवति ।” इति काशिका । ६ । १ । १६० ।) युग्मम् । (यथा, शिशुपालवधे । ९ । ७२ । “उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभसोत्थितामुपगतः सहसा परिरंभ्य कश्चन बधूमरुधत् ॥”) कृतादिकालचतुष्टयम् । (यथा, गीतायाम् । ४ । ८ । “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्म्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥”) वृद्धिनामौषधम् । हस्तचतुष्कम् । इति मेदिनी । गे, १९ ॥ (यथा, मार्कण्डेये । ४९ । ३९ । “द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्यादिवेष्टयन् । चतुर्हस्तं धनुर्दण्डो नाडिका युगमेव च ॥”) देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति । मनुष्यमानेन चतुर्युगपरिमाणं विंशतिसहस्रा- धिकत्रिचत्वारिंशल्लक्षम् । तत्र सत्ययुगस्य मानम् १७२८००० वर्षाः । त्रेतायुगस्य १२९६०००

युगः, पुं, (युज्येते वलीवर्द्धौ अस्मिन्निति । युज् + घञ् । युजेर्घञन्तस्य निपातनादगुणत्वम् । इति काशिका । ६ । १ । १६० ।) रथहला- द्यङ्गम् । इति मेदिनी । गे, १९ ॥ जोयालि इति भाषा । (यथा, -- “नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ॥” इति ऋग्वेदे । २ । ३९ । ४ ॥ “युगा इव यथा रथस्य युगे नभ्या इव ।” इति तद्भाष्ये सायणः ॥ तथा च कथासरित्सागरे । ६० । १२ । “तस्यैकदा बणिज्यार्थं गच्छतो मथुरां पुरीम् । भारवोढा युगं कर्षन् भारेण युगभग्नतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग नपुं।

युग्मम्

समानार्थक:युग्म,युगल,युग,द्वन्द्व

2।5।38।2।6

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

 : स्त्रीपुरुषयुग्मम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

युग नपुं।

कृतादियुगाः

समानार्थक:युग

3।3।24।2।1

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु॥

पदार्थ-विभागः : , द्रव्यम्, कालः

युग पुं।

यानाद्यङ्गः

समानार्थक:युग

3।3।24।2।1

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग¦ वर्जने भ्वा॰ पर॰ सक॰ सेट् इदित्। युङ्गति अयुङ्गीत्।

युग¦ न॰ युगि--अच् पृषो॰ नलोपः।

१ युग्मे द्वित्वसंख्यान्वितेसत्यत्रेताद्वापरकलिरूपे

२ कालविशेषे

३ वृद्धिनामौषधे

४ हस्तचतुष्कपरिमाणे

५ रथहलादेरङ्गभेदे पु॰ (जो-याल) मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग¦ n. (-गं)
1. A pair, a couple, a brace.
2. An age, as the S4atya or Krita, Tre4ta4, Dwa4para, and Kali.
3. A lustre, or period of five years. m. (-गः)
1. A yoke.
2. A measure of four cubits.
3. An ex- pression for the numbers “four and “twelve”.
4. Life, birth.
5. A drug, commonly Ridd'hi. E. युज् to join, aff. अच, the final changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगम् [yugam], 1 A yoke (m. also in this sense); युगव्यायतबाहुः R.3.34;1.87; Śi.3.68.

A pair, couple, brace; कुचयोर्युगेन तरसा कलिता Śi.9.72; स्तनयुग Ś.1.19.

A couple of stanzas forming one sentence; see युग्म.

An age of the world; (the Yugas are four: कृत or सत्य, त्रेता, द्वापर and कलि; the duration of each is said to be respectively 1,728,; 1,296,; 864.; and 432, years of men, the four together comprising 4,32, years of men which is equal to one Mahāyuga q. v.; it is also supposed that the regularly descending length of the Yugas represents a corresponding physical and moral deterioration in the people who live during each age, Krita being called the 'golden' and Kali or the present age the 'iron' age); धर्मसंस्थापनार्थाय संभवामि युगे युगे Bg.4.8; युगशतपरिवर्तान् Ś7.34.

(Hence) A long period of years (कालचक्र); युगं वा परिवर्तेत यद्येवं स्याद् यथा$$त्थ माम् Mb.5.16.99.

A generation, life; आ सप्तमाद् युगात् Ms.1.64; जात्युत्कर्षो युगे ज्ञेयः पञ्चमे सप्तमे$पि वा Y.1.96. (युगे = जन्मनि Mit.).

An expression for the number 'four', rarely for 'twelve',

A period of five years.

A measure of length equal to fourHastas.

A part of a chariot or plough.

N. of a particular configuration of the moon. -Comp. -अंशकः a year.

अध्यक्षः N. of Prajāpati.

of Śiva.

अन्तः the end of the yoke.

the end of an age, end or destruction of the world; युगान्तकालप्रति- संहृतात्मनो जगन्ति यस्यां सविकासमासत Śi.1.23; R.13.6.

meridian, mid-day.

अन्तर a kind of yoke.

a succeeding generation.

another division of the sky; युगान्तरमारूढः सविता Ś.4. -अवधिः end or destruction of the world; पयस्यभिद्रवति भुवं युगावधौ Śi.17.4. -आद्या the first day of a Yuga. -कीलकः the pin of a yoke.-क्षयः destruction of the world. -धरः the pole of a carriage. -धुर् f. the pin of a yoke. -पत्रः, -पत्रकः the mountain ebony. -पार्श्वग a. going to the side of the yoke, (said of an ox while being broken in to the yoke). -बाहु a. long-armed; युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः Ku.2.18. -मात्रम् the length of a yoke (= 4 hands). -वरत्रम् a yoke-strap; युगवरत्रे उपदंशिते ईषाचक्रादिसंनिधाने चेद् अक्षमानयेत्युच्यते तदा यानाक्षमधिकृत्य ब्रूते इति गम्यते, न तु विदेवनाक्षमिति ŚB. on MS.6.8.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग युग्म, युग्यetc. See. p.854.

युग n. a yoke , team (exceptionally m.) RV. etc.

युग n. ( ifc. f( आ). )a pair , couple , brace Gr2S3rS. MBh. etc.

युग n. (also with मानुषor मनुष्य)a race of men , generation (exceptionally m.) RV. etc.

युग n. a period or astronomical cycle of 5 (rarely 6) years , a lustrum ( esp. in the cycle of Jupiter) MBh. Var. Sus3r.

युग n. an age of the world , long mundane period of years (of which there are four , viz. 1. कृतor सत्य, 2. त्रेता, 3. द्वापर, 4. कलि, of which the first three have already elapsed , while the कलि, which began at midnight between the 17th and 18th of Feb. 3102 B.C. [O. S.] , is that in which we live ; the duration of each is said to be respectively 1 ,728 ,000 , 1 ,296 ,000 , 864 ,000 , and 432 ,000 years of men , the descending numbers representing a similar physical and moral deterioration of men in each age ; the four युगs comprise an aggregate of 4 ,320 ,000 years and constitute a " great युग" or महा-युग; See. IW. 178 ) AV. etc.

युग n. a measure of length = 86 अङ्गुलs S3ulbas. (= 4 हस्तs or cubits L. )

युग n. a symbolical N. for the number " four " Su1ryas.

युग n. for the number " twelve " Jyot.

युग n. N. of a partic. position or configuration of the moon VarBr2S.

युग n. of a partic. नाभसconstellation (of the class called सांख्य-योग, when all the planets are situated in two houses) ib.

युग n. of a double श्लोकor two श्लोकs so connected that the sense is only completed by the two together Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the intervening time between one yuga-san- ध्यपूर्व and सन्ध्याम्श; four in number; कृत, Treta, द्वापर and Kali. The extent is of १२,000 years of celestial measure; the duration of the yugas includes sandhya, १२,000 divine years, 1,००० caturyugas make a day of ब्रह्मा. फलकम्:F1: भा. II. 8. १७; III. ११. १८; XII. Ch. 4 (whole) ; वा. 7. २२; २३. ८३; २४. 1; ३१. २१; Vi. I. 3. ११-15.फलकम्:/F A yugam of five years, commencing with श्रवण and ending with धनिष्ठा नक्षत्र--the five years are respectively Agni, सूर्य, Soma, वायु and Rudra; consists of Samvat- sara, Parivatsara, Idvatsara, Anuvatsara and Vatsara; revolves like the wheel owing to the movement of the Sun. फलकम्:F2: Br. II. १३. ११५, १४७; २१. १३१; २४. ५७ and १४४; २८. २२; वा. ३१. २८, ४९; ३२. ५७-65; ५०. १८२; ५३. ११६; ५६. २१; Vi. II. 8. ७२.फलकम्:/F Social conditions in; फलकम्:F3: M. Ch. १६५.फलकम्:/F of शप्तऋषिस्. फलकम्:F4: वा. ९९. ४१९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YUGA : See under Manvantara.


_______________________________
*4th word in right half of page 899 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Yuga in the Rigveda[१] and later[२] denotes ‘yoke.’ Cf. Ratha.

2. Yuga in the Rigveda[३] frequently denotes a ‘generation’; but the expression daśame yuge applied to Dīrghatamas in one passage[४] must mean ‘tenth decade’ of life.

There is no reference in the older Vedic texts to the five-year cycle (see Saṃvatsara). The quotation from the Pañcaviṃśa Brāhmaṇa[५] given in the St. Petersburg Dictionary, and by Zimmer[६] and others, is merely a citation from a modern text in the commentary on that work.

Nor do the older Vedic texts know of any series of Yugas or ages such as are usual later. In the Atharvaveda[७] there are mentioned in order a hundred years, an ayuta (10,000?), and then two, three, or four Yugas: the inference from this seems to be that a Yuga means more than an ayuta, but is not very certain. Zimmer[८] adduces a passage from the Rigveda,[९] but the reference there, whatever it may be,[१०] is certainly not to the four ages (cf. also Triyuga).[११] The Taittirīya Brāhmaṇa[१२] recognizes long periods of time--e.g., one of 100,000 years.

To the four ages, Kali, Dvāpara, Tretā, and Kṛta, there is no certain reference in Vedic literature, though the names occur as the designations of throws at dice (see Akṣa). In the Aitareya Brāhmaṇa[१३] the names occur, but it is not clear that the ages are really meant. Haug[१४] thought that the dice were meant: this view is at least as probable as the alternative explanation, which is accepted by Weber,[१५] Roth,[१६] Wilson,[१७] Max Müller,[१८] and Muir.[१९] Roth, indeed, believes that the verse is an interpolation; but in any case it must be remembered that the passage is from a late book of the Aitareya Brāhmaṇa. Four ages--Puṣya, Dvāpara, Khārvā, and Kṛta--are mentioned in the late Ṣaḍviṃśa Brāhmaṇa,[२०] and the Dvāpara in the Gopatha Brāhmaṇa.[२१]

Yuga.--Tilak[२२] has pressed this word into his theory of the reminiscence in the Vedas of an arctic home. He finds in it the sense of ‘month,’ interpreting the legend of Dīrghatamas (= the sun) as an allusion to the arctic summer of ten months, followed by a night of two, traces of which he thinks exist in the notices of the seasons. This theory is, however, most improbable, as is his explanation[२३] of the Aitareya Brāhmaṇa[२४] reference by the theory that it portrays the various stages of the life of the Āryans.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग न.
जुआ, एक माप का नाम = 86 अंगुल, मा.श्रौ.सू. 1०.1.1.3 (रथचारक्य के अनुसार भी यह 86 अंगुल होता है, मा.श्रौ.सू. 1०.2.1); का.शु.सू. 2.4; बौ.शु.सू. 1.12; आप.शु. 6.13।

  1. i. 115, 2;
    184, 3;
    ii. 39, 4;
    iii. 53, 17;
    viii. 80, 7;
    x. 60, 8;
    101, 3, etc.
  2. Av. iv. 1, 40;
    Śatapatha Brāhmaṇa, iii. 5, 1, 24. 34;
    Taittirīya Brāhmaṇa, i. 5, 1, 3, etc.
  3. Yuge-yuge, ‘in every age,’ i. 139, 8;
    iii. 26, 3;
    vi. 8, 5;
    15, 8;
    36, 5;
    ix. 94, 12;
    uttarā yugāni, ‘future ages,’ iii. 33, 8;
    x. 10, 10;
    pūrvāṇi yugāni, vii. 70, 4;
    uttare yuge, x. 72, 1, etc. In i. 92, 11;
    103, 4;
    115, 2;
    124, 2;
    144, 4, etc., the phrase ‘generations of men’ (manṣyā, manuṣaḥ, janānām) are referred to. See Muir, Sanskrit Texts, 12, 45, 46.
  4. i. 158, 6. Wilson, Translation, 2, 104, n., suggests that yuga here means a lustrum of five years;
    but the tenth decade is far more likely, as Dīrghatamas is said to be ‘aged’ (jujurvān).
  5. xvii. 13, 17.
  6. Altindisches Leben, 368.
  7. viii. 2, 21.
  8. Op. cit., 371.
  9. viii. 101, 4 = Av. x. 8, 3.
  10. Cf. Aitareya Āraṇyaka, ii. 1, 1, with Keith's note;
    Griffith, Hymns of the Rigveda, 2, 253.
  11. In Rv. x. 72, 2, devānāṃ pūrvye yuge, ‘in the earlier age of the gods,’ occurs.
  12. iii. 12, 9, 2. Cf. Muir, 12, 42, n. 66.
  13. vii. 15, 4 (in the description of the merits of exertion): ‘A man while lying is the Kali;
    moving himself, he is the Dvāpara;
    rising, he is the Tretā;
    walking, he becomes the Kṛta’ (Kaliḥ śayāno bhavati saṃjihānas tu Dvāparaḥ | uttiṣṭhaṃs Tretā bhavati, Kṛtaṃ saṃpadyate caran||).
  14. Aitareya Brāhmaṇa, 2, 464, criticized by Weber, Indische Studien, 9, 319.
  15. Indische Studien, 1, 286;
    9, 315 et seq.
  16. Indische Studien, 1, 460.
  17. Journal of the Royal Asiatic Society, 1851, 99.
  18. Ancient Sanskrit Literature, 412.
  19. Sanskrit Texts, 12, 48, n. 86.
  20. v. 6.
  21. i. 1, 28;
    Weber, Indian Literature, 151, n. 166;
    Windisch, Buddha und Māra, 151.

    Cf. Zimmer, Altindisches Leben, 367371;
    Weber, Indische Streifen, 1, 91. A quite different theory of the Yugas is given by Shamasastry, Gavām Ayana, 141 et seq., but his whole theory is quite impossible. Weber once (Indian Literature, 113, n. 127) found the mention of the quinquennial Yuga in Rv. iii. 55, 18, but that passage refers to the five or six seasons (see Griffith, Hymns of the Rigveda, 1, 382, n.), while i. 25, 8, merely alludes to the intercalary month. Weber also (op. cit., 70, 247) considers that the Yugas are derived from the phases of the moon, but this idea was long since disposed of by Roth, Die Lehre von den vier Weltaltern (Tübingen, 1860).
  22. The Arctic Home in the Vedas, 172187. Cf. Bloomfield, Journal of the American Oriental Society, 30, 60.
  23. Op. cit., 455.
  24. vii. 15.
"https://sa.wiktionary.org/w/index.php?title=युग&oldid=503673" इत्यस्माद् प्रतिप्राप्तम्