युतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युतकम्, क्ली, संशयः । युगम् । नारीवस्त्राञ्चलम् । युक्तम् । चलनाग्रम् । यौतुकम् । इति विश्व- मेदिन्यौ । के, १४३ ॥ मैत्रीकरणम् । इति शन्दरत्नावली ॥ स्त्रीवस्त्रभेदः । इति हेमचन्द्रः ॥ संश्रयः । शूर्पाग्रम् । इति नानार्थरत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युतक¦ न॰ यु--क्त युत--क वा ततः स्वार्थे क।

१ संशये

२ युगे

३ स्त्रीवसनाञ्चले

४ चरणाग्रे

५ यौतुके धने मेदि॰।

६ मैत्रीकरणे शब्दर॰।

७ संश्रवे

८ शूर्पाग्रे च नानार्थमा॰।

९ स्त्रीवस्त्रभेदे हेम॰।

१० संयुक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युतक¦ mfn. (-कः-का-कं) Joined, combined. n. (-कं)
1. Doubt, uncertainty.
2. A pair, a brace.
3. Nuptial presents.
4. The end of a cloth worn by women.
5. A garment worn by women; it is applied, both to the petti-coat and the upper wrapper or cloth.
6. The ends of a cloth.
7. The edge of a winnowing basket.
8. Asylum.
9. Forbearance, cessation.
10. Alliance, acquaintance, forming an alliance, friendship. E. युत joined, &c., कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युतक [yutaka], a. Connected, joined, united.

कम् A pair.

Union, friendship, alliance.

A nuptial gift.

A sort of dress worn by women.

The edge of a woman's garment; संजज्ञे युतकमिवान्तरीयमूर्वोः Ki.7.14.

Forming friendship.

Refuge.

The edge of a winnowingbasket.

The foremost part of the feet.

Doubt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युतक n. = यौतक(See. ) L.

युतक mfn. (for 1. See. above ) joined , connected L.

युतक n. (only L. )a pair

युतक n. a sort of cloth or dress

युतक n. the edge of a cloth or dress

युतक n. the edge of a winnowing basket

युतक n. doubt or an asylum( संशयor संश्रय)

युतक n. friendship or forming friendship.

"https://sa.wiktionary.org/w/index.php?title=युतक&oldid=384026" इत्यस्माद् प्रतिप्राप्तम्