योनि

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनिः, पुं, स्त्री, (यौति संयोजयतीति । यु + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा० ४ । ५१ । इति निः ।) आकरः । इति मेदिनी । ने, १६ ॥ कारणम् । (यथा, उत्तरराम- चरिते । ६ । “ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्व्ववैराणां सा हि लोकस्य निरृतिः ॥”) जलम् । इति हेमचन्द्रः । ३ । २४९ ॥ (कुश- द्बीपस्थनदीविशेषः । यथा, मार्कण्डेये । १२१ । ७१ । “धूतपापा नदी नाम योनिश्चैव पुनः स्मृता । सीता द्वितीया विज्ञेया सा चैव हि निशा- स्मृता ॥” तन्त्रशास्त्रविशेषः । यथा, महासिद्धिसारस्वते । मतिमान्नैव तप्येत परार्थेषु कदाचन । ईदृशीं बुद्धिमास्थाय मम कर्म्माणि कुर्व्वते । तिर्य्यग्योनिं न गच्छेत मम लोकाय गच्छति ॥” इति वराहपुराणे योनिगर्भमोक्षणनामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि स्त्री-पुं।

स्त्रीयोनिः

समानार्थक:भग,योनि,प्रकृति

2।6।76।1।2

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि¦ पुंस्त्री॰ यु--नि।

१ मण्यादीनामुत्पत्तिस्थाने आकरेमेदि॰।

२ कारणे

३ जले हेम॰।

४ स्त्रीणामसाधारणचिह्नेअमरः।

५ तद्देवताके पूर्वफल्गुनीनक्षत्रे ज्यो॰। स्त्रीत्वेवा ङीप्।

६ उत्पत्तिस्थानमात्रे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि¦ mfn. (-निः-निः or -नी)
1. The vulva.
2. A mine.
3. Cause, origin.
4. Water.
5. Place or site of birth or production in general.
6. A repository, a seat.
7. Home, abode, nest.
8. A form of existence, race, birth, as in “देवयोनि,” &c. E. यु to join or mix, Una4di aff. नि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनिः [yōniḥ], m. f. [यु-नि Uṇ.4.51]

Womb, uterus, vulva, the female organ of generation.

Any place of birth or origin, generating cause, spring, fountain; स्वासु योनिषु शाम्यति Ms.9.321; सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः U.5.3; जगद्योनिरयोनिस्त्वम् Ku.2.9;4.43; oft. at the end of comp. in the sense of 'sprung or produced from'; ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bg. 5.22.

A mine.

An abode, a place, repository, seat, receptacle.

Home, lair.

A family, stock, race, birth, form of existence; as मनुष्ययोनि, पक्षि˚, पशु˚ &c.

The asterism पूर्वफल्गुनी.

Water.

The base (of a सामन्) i. e. the ऋक् which is set to music and sung as सामन्; योनिश्चासौ शस्या च योनिशस्या ŚB. on MS. 7.2.17.

Copper; L. D. B.

The primary cause; कला पञ्चदशी योनिस्तद्धाम प्रतिबुध्यते Mb.12.34.4.

The source of understanding; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25 (com. योनिर्ज्ञप्तिकारणं 'वेदो$खिलो धर्ममूलम्' इत्या- दिनोक्तमित्यर्थः).

Longing for, desire (वासना); संसार- सागरगमां योनिपातालदुस्तराम् Mb.12.25.15.

Seed, grain. ˚पोषणम् the growing of seed. -Comp. -गुणः the quality of the womb or place of origin. -ज a. born of the womb, viviparous. -देवता the asterism पूर्वफल्गुनी.

दोषः Sexual defilement.

A defect of the female organ. -नासा the upper part of the female organ.-भ्रंशः fall of the womb, prolapsus uteri. -मुक्त a. released from birth or being born again. -मुखम् the orifice of the womb. -मुद्रा a particular position of fingers. -रञ्जनम् the menstrual discharge. -लिङ्गम् the clitoris. -शस्या a Ṛigvedic verse which is both a योनि as well as a शस्या (q. v.); योनिशस्याश्च तुल्यवदितराभिर्वि- धीयन्ते MS.7.2.17. -संवरणम्, -संवृत्तिः Contraction of the vagina. -संकटम् rebirth. -संकरः mixture of caste by unlawful intermarriage; कुले मुख्ये$पि जातस्य यस्य स्याद् योनिसंकरः Ms.1.6. -सम्बन्धः relation by marriage, connection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि mf. (in RV. only m. ; sometimes also f( योनी). ; fr. 2. यु)the womb , uterus , vulva , vagina , female organs of generation RV. etc. etc. (together with the लिङ्ग, a typical symbol of the divine procreative energy RTL. 224 )

योनि mf. place of birth , source , origin , spring , fountain( ifc. = sprung or produced from) ib.

योनि mf. place of rest , repository , receptacle , seat , abode , home , lair , nest , stable RV. AV. S3Br.

योनि mf. family , race , stock , caste , the form of existence or station fixed by birth( e.g. that of a man , Brahman , animal etc. ; ifc. = belonging to the caste of) Mn. MBh. etc.

योनि mf. seed , grain(See. योनी-पोषण)

योनि mf. a partic. part of a fire-pit Hcat.

योनि mf. a mine L.

योनि mf. copper L.

योनि mf. water Naigh.

योनि mf. the regent of the नक्षत्रपूर्वफल्गुनीVarBr2S.

योनि mf. N. of the sound एUp.

योनि mf. of a partic. verse or formula Ka1tyS3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--same as धूतपापा: a river in कुशद्वीप. M. १२२. ७१.
(II)--the sacrificial fire-place, a वितस्ति in measure- ment and in appearance like the lips of an elephant. M. २६५. ३४. [page३-040+ २३]
(III)--from प्रकृति. वा. १०१. २२८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yoni : f.: Name of a tīrtha.

On the river Bhīmā; described as the best place on that river (bhīmāyāḥ sthānam uttamam) 3. 80. 100; if one bathes there one becomes the son of a goddess (?) and puts on shining kuṇḍalas (devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ); he also gets the great fruit (phalaṁ…mahat) of gifting a hundred thousand cows 3. 80. 101.


_______________________________
*3rd word in left half of page p431_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yoni : f.: Name of a tīrtha.

On the river Bhīmā; described as the best place on that river (bhīmāyāḥ sthānam uttamam) 3. 80. 100; if one bathes there one becomes the son of a goddess (?) and puts on shining kuṇḍalas (devyāḥ putro bhaved rājaṁs taptakuṇḍalavigrahaḥ); he also gets the great fruit (phalaṁ…mahat) of gifting a hundred thousand cows 3. 80. 101.


_______________________________
*3rd word in left half of page p431_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योनि पु.
(स्त्री.) 1. अधरारणि के मध्य में एक छिद्र, बौ.श्रौ.सू 2.6; वैखा.श्रौ.सू. 1.1; 2. ऋचा विशेषतः सा.वे. के आर्चिक भाग की, जिसे योनि (गर्भाशय) समझा जाता है, जहाँ से सुर की उत्पत्ति होती है; वह ऋचा जिसमें कोई सुर स्थापित किया जाता है, आश्व.श्रौ.सू. 5.15.16; ‘ऋचि अध्यूढं साम गीयते’, छा.उ. 1.6.1; द्रष्टव्य-ला.श्रौ.सू. 7.9.13।

"https://sa.wiktionary.org/w/index.php?title=योनि&oldid=503691" इत्यस्माद् प्रतिप्राप्तम्