रवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवः, पुं, (रूयते इति । रु ध्वनौ + भावे अप् ।) शब्दः । इत्यमरः ॥ (यथा, रघुः । ९ । ५४ । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेशरी ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवः [ravḥ], [रु-अप्]

A cry, shriek, scream, yell, roar (of animals &c.); नरवरो रवरोषितकेसरी R.; रवः श्रवणभेरवः Ve.3.4.

Singing, humming sound (of birds); R.9.29.

Clamour.

Noise or sound in general; घण्टा˚, भूषण˚, चाप˚ &c.

Thunder.

"https://sa.wiktionary.org/w/index.php?title=रवः&oldid=394381" इत्यस्माद् प्रतिप्राप्तम्