रसिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसिकः, पुं, (रसोऽस्त्यस्यात्रेति वा । रस् + ठन् ।) सारसपक्षी । इति राजनिर्घण्टः ॥ तुरङ्गः । हस्ती । इति सारस्वतः ॥ सरसे, त्रि । इति मेदिनी ॥ (यथा, भागवते । १ । १ । ३ । “पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसिक¦ पुंस्त्री॰ रसं वेत्ति अनुभवति ठन्।

१ सारसपक्षि{??}राजनि॰

२ अश्वे

३ गजे सारस्वतः। स्त्रियां जातित्वाङीष्।

४ रसज्ञे त्रि॰। रसोऽस्त्यस्य ठन्।

५ {??} च त्रिमेदि॰।

६ रसालायाम्

७ इक्षुरसे च स्त्री मेदि॰

८ काञ्च्य

९ रसनायां स्त्री विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसिक¦ mfn. (-कः-का-की-कं)
1. Flavoured, having taste or flavour.
2. Tasteful, as a composition, &c.
3. Having a taste for poetry, &c.
4. Sentimental.
5. Impassioned. m. (-कः)
1. A horse.
2. An ele- phant.
3. A libertine. f. (-का)
1. Curds mixed with sugar and spice.
2. Molasses, the juice of the sugar-cane.
3. The tongue.
4. A wo- man's zone or girdle. E. रस flavour, sentiment, and ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसिक [rasika], a. [रसो$स्त्यस्य ठन्]

Savoury, sapid, tasteful.

Graceful, elegant, beautiful.

Impassioned.

Apprehending flavour or excellence, possessed of taste, appreciative, discriminating; तद् वृत्तं प्रवदन्ति काव्यरसिकाः शार्दूलविक्रीडितम् Śrut.4.

Finding pleasure or taking delight in, delighting in, devoted to (usually in comp.); इयं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन मया च तुभ्यं दीयते Māl.6; so कामरसिकः Bh.3.112; परोपकाररसिकस्य Mk.6.19.

Humorous, witty.

Fanciful.

Lustful.

कः A man of taste or feeling, an appreciator of excellence or beauty; cf. अरसिक.

A libertine.

An elephant.

A horse.

The Sārasa bird.

का The juice of sugar-cane, molasses.

The tongue.

A woman;s girdle; see रसाला also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसिक mf( आ)n. tasteful , elegant Bhartr2.

रसिक mf( आ)n. having a discriminating taste , aesthetic Ka1v. Katha1s.

रसिक mf( आ)n. having a taste for or a sense of , fond of , devoted to , delighting in( loc. or comp. ) ib. Ra1jat. Sa1h.

रसिक mf( आ)n. sentimental W.

रसिक mf( आ)n. fanciful MW.

रसिक mf( आ)n. lustful ib.

रसिक m. a man full of taste or feeling(See. अ-र्)

रसिक m. a libertine W.

रसिक m. Ardea Sibirica L.

रसिक m. a horse L.

रसिक m. an elephant L.

रसिक m. unboiled juice of sugar-cane L.

"https://sa.wiktionary.org/w/index.php?title=रसिक&oldid=503785" इत्यस्माद् प्रतिप्राप्तम्