रात्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्री, स्त्री, (रात्रि + कृदिकारादिति ङीष् ।) निशा । इत्यमरटीकायां भरतः ॥ (यथा, ऋग्वेदे । १० । १२७ । १ । “रात्री व्यख्यत् आयती पुरुत्रा देव्यक्षभिः ॥” हरिद्रा । निशापर्य्यायत्वात् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्री (= रात्रि) , in comp.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rātrī is the most usual word in the Rigveda[१] and later[२] for ‘night.’ Cf. Māsa.

  1. i. 35, 1;
    94, 7;
    113, 1, etc.
  2. Av. i. 16, 1;
    v. 5, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=रात्री&oldid=474402" इत्यस्माद् प्रतिप्राप्तम्