रिक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्तम्, क्ली, (रिच् + क्तः ।) शून्यम् । वनम् । इति मेदिनी । ते, ५० ॥

रिक्तम्, त्रि, (रिच् + क्तः ।) निर्घनम् । इति शब्द- रत्नावली ॥ (शून्यम् । यथा, मनुः । ८ । ४०५ । “भाण्डपूर्णानि यानानि तार्य्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित् पुमांसश्चापरि- च्छदाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्त¦ न॰{??}च--क्त।

१ शुन्ये

२ वने मेदि॰।

३ निरर्थके च त्रि॰शब्दर॰। स्वार्थे क। तत्रैव त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Empty, void.
2. Poor, indigent.
3. Unloaded, unburthened.
4. Purged.
5. Divided.
6. Abandoned.
7. Joined. n. (-क्तं)
1. A wood, a forest.
2. A vacuity, a vacuum. f. (-क्ता) The fourth, ninth, or fourteenth days of the lunar fortnight. E. रिच् to void by stool, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्त [rikta], p. p. [रिच्-क्त]

Emptied, cleared, evacuated; रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय Me.2.

Empty, void; devoid or deprived of, without; रिक्तभाण्डानि यत् किंचित् पुमांसश्चापरिच्छदाः Ms.8.45.

Hollowed (as hands).

Indigent, poor; हाहेति जल्पति जने सुकृतीव रिक्तः Bhāg. 9.1.23.

Divided, separated.

Worthless, useless.

Unloaded; see रिच्.

क्तम् An empty space, vacuum.

A forest, desert, wilderness. -Comp. -अर्कः a Sunday falling on one of the रिक्ता days. -पाणि, -हस्त a. empty-handed, bringing no present (of flowers &c.); रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् Subhāṣ; अहमपि देवीं प्रेक्षितुमरिक्तपाणिर्भवामि M.4. -मति a. empty-minded.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्त रिक्थetc. See. col. 2.

रिक्त mfn. ( accord. to Pa1n2. 6-1 , 208 , also रिक्त)emptied , empty , void AV. etc.

रिक्त mfn. bared (as an arm) Megh.

रिक्त mfn. hollow , hollowed (as the hands) Cat.

रिक्त mfn. poor , indigent MBh. BhP.

रिक्त mfn. idle , worthless Pa1n2. 8-1 , 8 Sch.

रिक्त mfn. ( ifc. )devoid or destitute of , free from , without MBh. Ka1v. etc.

रिक्त m. (in augury) N. of one of the four wagtails which serve for omens VarBr2S.

रिक्त m. of a man Pat.

रिक्त n. an empty place , desert , wilderness , wood L.

"https://sa.wiktionary.org/w/index.php?title=रिक्त&oldid=503860" इत्यस्माद् प्रतिप्राप्तम्