रुग्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुग्ण वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।91।1।1

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुग्ण¦ त्रि॰ रुज--क्त।

१ रोगान्विते राजनि॰

३ भुग्ने च अमरः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुग्ण [rugṇa], p. p. [रुज्-क्त]

Broken, shattered; करिरुग्णचन्दन- रसारुणं पयः Ki.12.49.

Thwarted.

Bent, curved.

Injured, hurt; पदं विष्णोर्भ्राम्यद् भुजपरिघरुग्णग्रहगणम् Śivamahimna 16.

Diseased, sick; (see रुज्). -Comp. -रय a. checked in an onset, foiled in an attack.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुग्ण रुग्नSee. p. 882 , col. 3.

रुग्ण mfn. (sometimes incorrectly written रुग्न)broken , bent , shattered , injured , checked MBh. Ka1v. etc.

रुग्ण mfn. diseased , sick , infirm W.

रुग्ण n. a cleft , fissure RV. iii , 31 , 6.

"https://sa.wiktionary.org/w/index.php?title=रुग्ण&oldid=503873" इत्यस्माद् प्रतिप्राप्तम्