रुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुष्टः, त्रि, (रुष्यते स्मेति । रुष + क्तः । “रुष्यमत्वर- संघुषास्वनाम् ।” ७ । २ । २८ । इति इडभावः ।) क्रोधयुक्तः । यथा, -- “शिवे ढष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥” इति तन्त्रसारः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Angry, enraged. E. रुष् to be angry, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुष्ट mfn. id. ib.

रुष्ट m. N. of a मुनिCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of the अवतार् of the २८थ् dva1para. वा. २३. २२३.

"https://sa.wiktionary.org/w/index.php?title=रुष्ट&oldid=436315" इत्यस्माद् प्रतिप्राप्तम्