रूपाजीवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपाजीवा, स्त्री, (रूपेण सौन्दर्य्येण आजीव- तीति । आ + जीव् + अच् । टाप् ।) वेश्या । इत्यमरः । २ । ६ । १९ ॥ (यथा, रामायणे । २ । ३६ । ३ । “रूपाजीवाश्च वादिन्यो बणिजश्च महाधनाः । शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपाजीवा स्त्री।

वेश्या

समानार्थक:वारस्त्री,गणिका,वेश्या,रूपाजीवा,क्षुद्रा

2।6।19।1।4

वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपाजीवा¦ स्त्री रूपं सौन्दर्य्यमाजीवो जीविका यस्याः। वेश्यायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपाजीवा¦ f. (-वा) A whore, a harlot. E. रूप beauty, आजीव who lives by.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपाजीवा/ रूपा f. a harlot R.

"https://sa.wiktionary.org/w/index.php?title=रूपाजीवा&oldid=503899" इत्यस्माद् प्रतिप्राप्तम्