ललाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाटम्, क्ली, (ललं ईप्सामटति ज्ञापयतीति । अट् + अण् ।) अवयवविशेषः । कपाल इति ख्यातम् । तत्पर्य्यायः । अलिकम् २ गोधिः ३ । इत्यमरः ॥ महाशङ्खः ४ शङ्खः ५ भालः ६ कपालकः ७ अलीकम् ८ । इति शब्दरत्नावली ॥ ललाटकम् ९ । इति धनञ्जयः ॥ तस्य शुभाशुभ- लक्षणम् । यथा, -- “उन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा । निर्द्धना धनवन्तश्च अर्द्धेन्दुसदृशैर्नराः ॥ आचार्य्याः शुक्तिविशालैः शिरालैः पापकारिणः । उन्नताभिः शिराभिस्तु स्वस्तिकाभिर्धनेश्वराः ॥ निम्नैर्ललाटैर्वधार्हाः क्रूरकर्म्मरतास्तथा । संवृतैश्च ललाटैश्च कृपणा उन्नतैर्नृपाः ॥ ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् । नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥ अरेखेणायुर्नवतिर्विच्छिन्नाभिश्च पुंश्चलाः । केशान्तोपगताभिश्च अशीत्यायुर्नरो भवेत् ॥ पञ्चभिः सप्तभिः षड्भिः पञ्चाशद्बहुभिस्तथा । चत्वारिंशच्च वक्राभिस्त्रिंशद्भ्रूलग्नगामिभिः ॥ विंशतिर्व्वामवक्राभिरायुः क्षुद्राभिरल्पकम् । न पृथु बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् ॥ शुभमर्द्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥” इति गारुडे ६५ अध्यायः ॥ (“अतःपरं प्रत्यङ्गानि वक्ष्यन्ते । मस्तकोदरपृष्ठ- नाभिललाटनासाचिवुकवस्तिग्रीवा इत्येता एकै- काः ।” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाट नपुं।

भालः

समानार्थक:ललाट,अलिक,गोधि

2।6।92।1।1

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाट¦ न॰ लड--अच् डस्य लः ललमटति अट--अण्। अल-लाधःस्थेऽङ्गभेदे (कपाल) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाट¦ n. (-टं) The forehead. E. लल wish or dalliance, from लड् with अच् aff., अट् to go or be, aff. अण्; also with कन् added ललाटक n. (-कं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाटम् [lalāṭam], [लड्-अच् डस्य लः, ललमटति अट्-अण् वा Tv.] The forehead; लिखितमपि ललाटे प्रोज्झितुं कः समर्थः H.1.19; N. 1.15. -Comp. -अक्षः an epithet of Śiva. -तटम् the slope of the forehead, the forehead itself.

पट्टः, पट्टिका the flat surface of the forehead.

a tiara, fillet.

रेखा a line on the forehead.

a wrinkled brow.

a coloured sectarial mark on the forehead. -लेखा the line on the forehead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललाट n. (later form of रारातSee. )the forehead , brow AV. etc. (681764 टेind. on the forehead , in front ; the destiny of every individual is believed by the Hindus to be written by ब्रह्माon his forehead on the 6th day after birth See. RTL. 370 )

"https://sa.wiktionary.org/w/index.php?title=ललाट&oldid=503973" इत्यस्माद् प्रतिप्राप्तम्