लावण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्यम्, क्ली, (लवण + ष्यञ् ।) लवणत्वम् । लवणस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् । (लवणा त्विट् विद्यते यस्येति लवणः । अर्श- आदिभ्योऽच् । तस्य भावः । दृढादित्वात् ष्यञ् । यद्बा, लवणा त्विट् सैव । चतुर्वर्णादि- त्वात् स्वार्थे ष्यञ् ।) सौन्दर्य्यविशेषः । तस्य लक्षणं यथा, -- “मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ तथा हि । “नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गनानां धृति- र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् । लावण्यं वपुषः स्मृतिस्तु मनसा शान्तिर्द्विजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम् ॥” इति नवरत्नान्तर्गतामरसिंहः ॥ (शीलनैपुण्यादि । अस्य प्रमाणं लावण्यार्जित- शब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्य¦ न॰ लबणस्य भावः ष्यञ्। लवणत्वे
“मुक्ताफलेषछायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लाव-ण्यमिहोच्यते” उज्ज्वलम स्युक्ते देहसौन्दर्य्यभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्य¦ n. (-ण्यं)
1. Saltness, the taste or property of salt.
2. Beauty, loveliness. E. लवण salt, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्यम् [lāvaṇyam], [लवणस्य भावः ष्यञ्]

Saltness.

Beauty, loveliness, charm; तथापि तस्या लावण्यं रेखया किंचिदन्वितम् Ś. 6.13;7.18; (लावण्य is thus defined in Śabdak.: मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥). Shri Kshitishachandra points out in his Mañjūṣā that the word does not seem to have any connection with लवण (salt). The word रामण्यक (= beauty) occurs in the Rāmāyaṇa (वनरामण्यकं यत्र जलरामण्यकं तथा Araṇyakāṇḍa 25.5). 'रलयोरभेद इति न्यायेन सन्निहितयोरनुनासिकयो रेकस्य विषमीकरणप्रक्रियया चाननुनासिकीकरणेन लावण्यमिति निष्पन्न- मिति प्रतिभाति' ।' Amaruśataka gives a verse containing a pun on the word लावण्य (saltness, loveliness): पीता यतः- प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा तदा प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ -Comp. -अर्जितम् the private property of a married woman given to her at her marriage by her father or mother-in-law. -कलित a. endowed with beauty. -लक्ष्मीः great beauty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्य n. ( ifc. f( आ). )saltness , the taste cr property of salt Amar.

लावण्य n. beauty , loveliness , charm Inscr. Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=लावण्य&oldid=503996" इत्यस्माद् प्रतिप्राप्तम्