लुब्धक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्धकः, पुं, (लुब्ध एव । स्वार्थे कन् ।) व्याधः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ८ । २४ । “आस्माकमीदृशं मांसं ददते लुब्धका इति ॥”) लम्पटः । इति लुब्धशब्दार्थदर्शनात् ॥ (पायुः । यथा, भागवते । ४ । २५ । ५३ । “निरृतिर्नाम पश्चाद्द्बास्तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्धक पुं।

मृगवधाजीवः

समानार्थक:व्याध,मृगवधाजीव,मृगयु,लुब्धक

2।10।21।1।4

व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः। कौलेयकः सारमेयः कुक्कुरो मृगदंशकः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

लुब्धक पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

3।3।17।6।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्धक¦ m. (-कः)
1. A hunter.
2. A libertine, a rake, a whore-monger.
3. A covetous or greedy man.
4. The star Sirius.
5. A tiger. E. लुब्ध desirous, aff. कन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्धकः [lubdhakḥ], 1 A hunter, fowler; मृगमीनसज्जनानां तृणजल- संतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ Bh.2.61.

A covetous or greedy man.

A libertine.

The star Sirius.

The hinder part; वैशसं नाम विषयं लुब्धकेन समन्वितः Bhāg.4.25.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लुब्धक m. a hunter MBh. Ka1v. etc.

लुब्धक m. a covetous or greedy man L.

लुब्धक m. the star Sirius (so called because शिवin the form of a hunter shot an arrow [represented by the three stars in the belt of Orion] at ब्रह्माtransformed into a deer and pursuing his own daughter metamorphosed into a doe ; See. मृग-व्याध) Gan2it. Katha1s.

लुब्धक m. N. of the hinder parts BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a companion of Puramjana; allegorically पायु। भा. IV. २५. ५३; २९. १५.

"https://sa.wiktionary.org/w/index.php?title=लुब्धक&oldid=504013" इत्यस्माद् प्रतिप्राप्तम्