लोहकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहकारः, पुं, (लोहं लोहमयं शस्त्रादि करो- तीति । कृ + अण् ।) लौहकारकः । इति हलायुधः ॥ (यथा, गो० रामायणे । २ । ९० । २३ । “प्रख्याताश्चर्म्मकाराश्च लोहकारास्तथैव च ॥”)

"https://sa.wiktionary.org/w/index.php?title=लोहकारः&oldid=504039" इत्यस्माद् प्रतिप्राप्तम्