वञ्चकः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चकः, पुं, (वञ्चयते प्रतारयतीति । वञ्च + णिच् + ण्वुल् ।) शृगालः । इत्यमरः ॥ गृह- वभ्रुः । इति मेदिनी । के, १५४ ॥

वञ्चकः, त्रि, (वञ्चयते इति । वञ्च + णिच् + ण्वुल् ।) खलः । धूर्त्तः । इति मेदिनी । के, १५४ ॥ (यथा, कलाविलासे । १ । ३९ । “शृणु पुत्त्र वञ्चकानां सकलकलाहृदयसार- मतिकुटिलम् । ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियो- ऽप्यचलाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वञ्चकः&oldid=506941" इत्यस्माद् प्रतिप्राप्तम्