वन्द्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

वन्द् धातु आत्मने पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः वन्दते वन्देते वन्दन्ते
मध्यमपुरुषः वन्दसे वन्देथे वन्दथ्वे
उत्तमपुरुषः वन्दे वन्दावहे वन्दामहे

Translations[सम्पाद्यताम्]

मलयालम् വണങ്ങുക(वणङ्ङुक) വന്ദിക്കുക(वन्दिक्कुक)

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

वन्दयन्

शानच्[सम्पाद्यताम्]

वन्द्यमानः

क्तवतु[सम्पाद्यताम्]

वन्दितवान्

क्त[सम्पाद्यताम्]

वन्दितः

यत्[सम्पाद्यताम्]

वन्द्यः- वन्दितुम् योग्यः

अनीयर्[सम्पाद्यताम्]

वन्दनीयः

तव्यम्[सम्पाद्यताम्]

वन्दितव्यः

सन्[सम्पाद्यताम्]

विवन्दिषा

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

वन्दितुम्

त्वा[सम्पाद्यताम्]

वन्दयित्वा

References[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्द् [vand], 1 Ā. (वन्दते, वन्दित)

To salute, greet respectfully, pay homage to; जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ R. 1.1;13.77;14.5.

To adore, worship.

To praise, extol. -With अभि to salute, greet respectfully; मानोन्नतेना- प्यभिवन्द्य मूर्ध्ना R.16.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्द् (See. वद्) cl.1 A1. ( Dha1tup. ii , 10 ) वन्दते( ep. also ति; pf. ववन्द, देRV. etc. ; Prec. वन्दिषीमहिRV. ; fut. वन्दिता, वन्दिष्यतेGr. ; inf. वन्दितुम्MBh. etc. ; वन्दा-ध्यैRV. i , 27 , 1;61 , 5 ; ind.p. वन्दित्वा-वन्द्यMBh. etc. ) , to praise , celebrate , laud , extol RV. AV. S3a1n3khS3r. ; to show honour , do homage , salute respectfully or deferentially , venerate , worship , adore RV. etc. ; to offer anything( acc. )respectfully to( dat. ) Ma1rkP. : Pass. वन्द्यते( aor. अवन्दि, वन्दि) , to be praised or venerated RV. etc. etc. Caus. वन्दयति(aor. अववन्दत्दत) , to show honour to any one , greet respectfully Ma1rkP. : Desid. See. विवन्दिषु.

अष्टाध्यायी पाणिनिकृतम् + पारम्पारिकव्याकरणम्[सम्पाद्यताम्]

अर्थः। अभिवादनस्तुत्योः।। उपदेशः । वदिँ।। पदम् । परस्मैपदम् ।। गणः । भ्वादिः ।। कर्मकत्वम् । सकर्मकः।। इडागमयोग्यता। सेट् ।। अष्टाध्यायीक्रमाङ्कः। ०१.००११।। कौमुदीधातुक्रमाङ्कः। ११ ।। वर्गः अष्टाध्यायी- पाणिनिकृतम्

"https://sa.wiktionary.org/w/index.php?title=वन्द्&oldid=508254" इत्यस्माद् प्रतिप्राप्तम्