वमि

विकिशब्दकोशः तः

वमि अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमिः, स्त्री, (वमनमिति । वम् + सर्व्वधातुभ्य इन् । उणा० ४ । ११७ ।) प्रच्छर्द्दिका । इत्यमरः । २ । ६ । ५५ ॥ (अस्याः ससम्प्राप्तिलक्षणचिकित्सितं पथ्यापथ्यञ्च यथा, -- “आमजे शूलरोगार्त्तिः पर्व्वभेदो भ्रमः क्लमः । शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति ॥ खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः । गर्म्भीरनेत्रो वमते विड्बन्धो वातिसार्य्यते ॥ गात्रे खल्ली करं शूलं तथा शोथोऽतिमूर्च्छना । विकलाङ्गो भ्रमार्त्तश्च भ्रमत्तदीक्षते जगत् ॥ शिरोर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ । एतैर्लिङ्गैस्तु संयुक्तां छर्द्दिं दूरे परित्यजेत् ॥” चिकित्सा । “स पञ्चमूलीक्वथितः कषायः ससैन्धवञ्चामलकञ्च कल्कः । क्वाथं पिबेन्मिश्रितपिप्पलीकं स वातच्छर्दिर्व्विनिवारणञ्च ॥” “आमलक्या रसेनाथ घृष्टं चन्दनकं मधु । गुटिकामलमानेन लेहो हन्ति वमिं ध्रुवम् ॥ चित्रककटुकरजनीद्वयञ्च फलत्रिकं मधुना च यावशूकञ्च । समकृतमिति चृर्णमेतन्मधुना युतं वमिं निवा- रयति ॥” “काकोली काकमाची च क्वाथं शर्करया युतम् । लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम् ॥ मातुलुङ्गरसश्चैव पथ्याशर्करया युतः । हन्ति कासं पित्तभवं वमिं शीघ्रं नियच्छति ॥ दृष्ट्वा पित्तवमिं घोरां सदाहभ्रमदायिनीम् । तत्रारग्वधपत्राणि मधुशर्करयान्वितम् ॥ क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ।” “जम्ब्वाम्लयोः प्रवालानि दाडिमामलकन्तथा । मस्तुनोपोषितं पानं हन्याच्छ्ले प्मवमिं नृणाम् ॥ सर्ज्जार्ज्जुनं धवकदम्बककोलचूर्णं शुण्ठ्या च धान्यसहितं सगुडं प्रदद्यात् । श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसां शुण्ठीकणा मधुविडङ्गयुतोऽपि लेहः ॥” “ऊर्द्ध्वगागगते दोषे विरेको हि प्रशस्यते । तस्मिन् जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम् ॥ अथ द्बिभागमाप्तञ्चेत्तदा देयाभया मधु । छर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥” इति एलादिचूर्णम् ॥ ८ ॥ “अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वासितं जले । तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥ ९ ॥ पथ्यात्रिकटुधान्याकजीरकाणां रजो लिहन् । मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥ १० ॥ विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः । छर्दिं त्रिदोषजां हन्ति पर्प्पटः पित्तजां तथा ॥ ११ ॥ आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः । निहन्यात् छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥” इति निर्यू हक्वाथः ॥ १२ ॥ “जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् । शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति- मुग्राम् ॥ १३ ॥ वीभत्सजां हृद्यतमैरिष्टैर्दौहृदजां फलैः । लङ्घनैरामजां छर्द्दि जयेत् सात्म्यैरसात्म्य- जाम् ॥ १४ ॥ कृमिहृद्रोगवद्धन्यात् वमिं कृमिसमुद्भवाम् । तत्र तत्र यथादोषं क्रियां कुर्य्यात् चिकित्- सकः ॥” १५ ॥ इति छर्द्यधिकारः । इति भावप्रकाशः ॥

वमिः, पुं, (वमति उद्गिरति धूमादिकमिति । टुवम उद्गिरणे + “इक् कृष्यादिभ्यः ।” इतीक् ।) अग्निः । इति मेदिनी । मे, २९ ॥ धूर्त्तः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमि स्त्री।

वमनम्

समानार्थक:प्रच्छर्दिका,वमि,वमथु

2।6।55।2।2

आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका। प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमि¦ स्त्री वम--इन्।

१ छर्दौ छर्दिशब्दे

२९

८० पृ॰ दृश्यम्।

२ अग्नौ पु॰ मेदि॰

३ धूर्त्ते त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमि¦ m. (-मिः or मी)
1. Vomiting, sickness.
2. An emetic. m. (-मिः)
1. A name of fire.
2. A rogue, a cheat. E. वम् to vomit, aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमिः [vamiḥ], [वम्-इन्]

Fire.

A cheat, rogue. -मिः f.

Sickness, nausea.

An emetic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वमि f. vomiting , nausea , qualmishness (ai1so ई) Sus3r.

वमि f. an emetic W.

वमि m. (only L. )fire

वमि m. a thorn-apple

वमि m. a rogue , cheat.

"https://sa.wiktionary.org/w/index.php?title=वमि&oldid=506947" इत्यस्माद् प्रतिप्राप्तम्