वरटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरटः, पुं, (वरति सेवते सरोवरमिति । वृ ञ सेवायाम् + “शकादिभ्योऽटन् ।” उणा० ४ । ८१ । इति अटन् ।) हंसः । इति मेदिनी । टे, ५१ ॥ कीटविशेषः । वोल्ता इति भाषा । तत्पर्य्यायः । गन्धोली २ वरटा ३ । इत्यमरः ॥ गन्धोलिः ४ वरला ५ । इति शब्दरत्नावली । वरली ६ । इति जटाधरः ॥ क्षुद्रा ७ क्रूरा ८ क्षुद्रवर्व्वणा ९ । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरटः [varaṭḥ], [वृ-अटन् Uṇ.4.86]

Gander.

A kind of grain.

A kind of wasp.

टा, टी A goose; नवप्र- सूतिर्वरटा तपस्विनी N.1.135; कण्डूयमाना वरटा स्वचञ्चुपुटकोटिभिः । हंसं कामयमानं तु वारयेत् पक्षधूननैः ॥ Kāśikhaṇḍa.3.68.

A wasp or a variety of it; भो वयस्य, एते खलु दास्याः पुत्रा अर्थ- कल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति Mk.1. -टम् A jasmine flower (कुन्दपुष्प).

"https://sa.wiktionary.org/w/index.php?title=वरटः&oldid=504119" इत्यस्माद् प्रतिप्राप्तम्