वर्तुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तुल वि।

वृत्तम्

समानार्थक:वर्तुल,निस्तल,वृत्त

3।1।69।2।1

दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्. वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्.।

पदार्थ-विभागः : आकृतिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तुल [vartula], a. [वृत्-उलच् Uṇ.1.93] Round, circular, globular.

लः A kind of pulse, a pea.

A ball. -लम् A circle. -ला f. The end-ball of a spindle (to assist its rotation).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्तुल mf( आ)n. round , circular , globular BhP. Vet. Hcat.

वर्तुल m. a kind of pea Madanav.

वर्तुल m. a ball L.

वर्तुल m. N. of one of शिव's attendants L.

वर्तुल n. a circle Cat.

वर्तुल n. the bulb of a kind of onion L.

"https://sa.wiktionary.org/w/index.php?title=वर्तुल&oldid=504145" इत्यस्माद् प्रतिप्राप्तम्