वर्षः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

वर्षम्
  • वर्षः, अभिवर्षः, जलागमः, तोयपातः, पानीयवर्षः, प्रवर्षः, तोयोत्सर्गः, तुषारः, पर्जन्यः।

नाम[सम्पाद्यताम्]

  • वर्षः नाम जलवर्षः।

अनुवादाः[सम्पाद्यताम्]

उदाहरणम्[सम्पाद्यताम्]

  • वर्षाकाले वर्षं आगच्छति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षः [varṣḥ] र्षम् [rṣam], र्षम् [वृष् भावे घञ् कर्तरि अच् वा]

Raining, rain, a shower of rain; तपाम्यहमहं वर्षं निगृह्णाभ्युत्सृजामि च Bg.9.19; विद्युत्स्तनितवर्षेषु Ms.4.13; Me.37.

Sprinkling, effusion, throwing down, a shower of anything; सुरभि सुरविमुक्तं पुष्पवर्षं पपात R.12.12; so शरवर्षः, शिलावर्षः, लाजवर्षः &c.

Seminal effusion.

A year (usually only n.); इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् R.13.67; न ववर्ष वर्षाणि द्वादश दशशताक्षः Dk.; वर्षभोग्येण शापेन Me.1.

A division of the world, a continent; (nine such divisions are usually enumerated: 1 कुरु; 2 हिर- ण्मय; 3 रम्यक; 4 इलावृत; 5 हरि; 6 केतुमाला; 7 भद्राश्व; 8 किंनर; and 9 भारत); यस्मिन् नव वर्षाणि Bhāg.5.16.6. एतदूढगुरुभारभारतं वर्षमद्य मम वर्तते वशे Śi.14.5.

India (= भारतवर्ष).

A cloud (only m. according to Hemachandra).

A day; अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् Rām.7.73.5. (com. वर्षशब्दो$त्र दिनपरः).

A place of residence; वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् Mb.3. 13.12. -Comp. -अंशः, -अंशकः, -अङ्गः a month.-अम्बु n. rain-water. -अयुतम् ten thousand years.-अर्चिस् m. the planet Mars. -अवसानम् the autumn or Śarat season. -आघोषः a frog. -आमदः a peacock.

उपलः hail stone

a kind of sweetmeat ball; घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली N.16.1. -करः a cloud. (-री) a cricket. -कालः the rainy season.-केतुः a red-flowering Punar-navā.

कोशः, षः a month.

an astrologer. -गणः (pl.) a long series of years; बहून् वर्षगणान् घोरान् Ms.12.54. -गिरिः, -पर्वतः 'a Varṣa mountain', i. e. one of the mountain-ranges supposed to separate the different divisions of the world from one another; (they are seven: हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः). -घ्न a. protecting from rain. -ज a. (वर्षेज also)

produced in the rainy season.

one year old. -त्रम् an umbrella; छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् Rām. 2.17.18.

धरः a cloud.

a eunuch, an attendant on the women's apartments; (वर्षधर्ष in the same sense). See वर्षवर.

the ruler of a Varṣa; वर्षधराभिवादिताभि- वन्दितचरणः Bhāg.5.3.16; also वर्षप-पति.

a mountain bounding a Varṣa. -पदम् a calender. -पाकिन् m. the hog-plum. -पूगः a series or collection of years. -प्रति- बन्धः a drought. -प्रवेगः a heavy shower of rain; वर्ष- प्रवेगा विपुलाः पतन्ति Rām.4.28.45. -प्रियः the Chātaka bird. -रात्रः the rainy season; वर्षरात्रे स्थितो रामः Rām. 4.3.1. -वरः a eunuch, an attendant on the women's apartments; वर्षवराभ्यागारिकैः Kau. A.1.21; ये स्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ॥ Ak.; M.4.4/5; Rām.2.65.7; Mb.9.62.5.-वृद्धिः f. birth-day. -शतम् a century, one hundred years. -सहस्रम् a thousand years.

"https://sa.wiktionary.org/w/index.php?title=वर्षः&oldid=504153" इत्यस्माद् प्रतिप्राप्तम्