वर्षम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्षम्, पुं, क्ली, (वृष्यते इति । वृषु सेचने + अज्विधौ भयादीनामुपसंख्यानमित्यच् । यद्वा, व्रियते प्रार्थ्यते इति । वृ + “वृवॄवदिहनिकमिक- षिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।) वृष्टिः । (यथा, मनुः । ४ । १०३ । “विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥” जम्बुद्वीपांशः । वत्सरः । इत्यमरः ॥ (यथा, मनुः । ५ । ५३ । “वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ॥”) जम्बुद्बीपः । इति मेदिनी । षे, २४ ॥ (वर्ष- तीति । वृष् + पचाद्यच् ।) मेघः । इति हेम- चन्द्रः । २ । ७९ ॥ * ॥ अथ सप्तद्बीपानां वर्ष- वर्णनम् । तत्र जम्बुद्वीपस्य नववर्षविभागो यथा । यत एव कृताः सप्त भुवो द्वीपा जम्बुप्लक्ष- शाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञाः । तेषां परिमाणं पूर्ब्बस्मात् पूर्ब्बस्मादुत्तरोत्तरो यथा- संख्यं द्विगुणमानेन बहिः समन्तत उप- कॢप्ताः । क्षारादेक्षुरसोदसुरोदघृतोदक्षीरोद- दधिमण्डोदशुद्धोदाः सप्त जलधयः । सप्तद्बीप- परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्व्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परित उपकल्पिताः । तेषु पुनर्ज्जम्ब्वाह्वादिषु वर्हिष्मती- पतिरनुवृत्तानात्मजानग्नीध्रेध्मजिह्वयज्ञबाहु- हिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् उत्पातक्षोभनिर्घातविकृतानां शमाय च । कथयामि महाप्राज्ञ शृणुष्वैकमनाधुना ॥ * ॥ मङ्गला विजया भद्रा शिवा शान्तिर्धृतिः क्षमा । ऋद्धिर्वृद्ध्युन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा ॥ दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरीति प्रकीर्त्तिता । विंशताश्चोत्तमा देव्यः सत्त्वभावव्यवस्थिताः ॥ प्रथमं संस्थिता वत्स ! सर्व्वसिद्धिप्रदायिकाः । २० ब्राह्मी जयावती शाक्री अजिता चापरा- जिता ॥ जरन्ती मानसी माया दितिः श्वेता विमो- हनी । शरण्या कौशिकी गौरी विमला ललितालसा ॥ अरुन्धती क्रिया दुर्गा राजसा इति वायुना । मध्यभागे स्थिता देव्यो युगानामशुभापहा ॥ २० ॥ काली रौद्री कपाली च घण्टाकर्णा मयूरिकी । बहुरूपा सुरूपा च त्रिनेत्रा रिपुहाम्बिका ॥ माहेश्वरी कुमारी च वैष्णवी सुरपूजिताः । वैवस्वती तथा घोरा कराली विकटादिभिः ॥ चर्च्चिका चेति धातुस्था देव्यस्त्रैलोक्यविश्रुताः । पूजितव्या मुनिश्रेष्ठ ! सर्व्वकामप्रसाधिकाः ॥ २० ॥ त्रिदशामुरगन्धर्व्वयक्षरक्षोगणैर्नुताः । भावकालाश्रयाः कार्य्यद्रव्यरूपफलप्रदाः ॥ प्रत्येकशः समस्ता वा कर्त्तव्या मुनिसत्तम ! । अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः ॥” इति देवीपुराणे संवत्सरदेवताविंशतिविधि- नामाध्यायः ॥ (वर्षके, त्रि । यथा, भागवते । ३ । २१ । २० । “नमाम्यभीक्ष्णं नमनीयपादं सरोजमल्पीयसि कामवर्षम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=वर्षम्&oldid=508081" इत्यस्माद् प्रतिप्राप्तम्