वाच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचः, पुं, (वाचयति गुणानिति । वच् + णिच् + अच् ।) मत्स्यविशेषः । वाचा इति भाषा ॥ (यथा, -- “ईलिषो जितपीयूषो वाचो वाचामगोचरः । रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः प्रियः ॥” इत्युद्भटः ॥) अस्य गुणाः । स्वादुत्वम् । गुरुत्वम् । स्निग्धत्वम् । श्ले ष्मलत्वम् । वातपित्तनाशित्वञ्च । इति राज- वल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच¦ पुंस्त्री॰ वच--णिच--अच्। (वाचा) इति ख्याते मत्स्य-भेदे राजवल्लभः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच¦ m. (-चः)
1. A plant: see मदन |
2. A kind of fish. “वाचा |”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचः [vācḥ], 1 A kind of fish.

The plant मदन.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच m. (only L. )a species of fish

वाच m. a species of plant

वाच m. = मदन.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Marut गण. M. १७१. ५३.
(II)--the name of व्यास of the २०थ् dva1para; the अवतार् of the Lord अट्टहास। वा. २३. १८९.
(III)--one of the nine sons of सावर्णि. वा. १००. २२.
(IV)--The Vedas go to ईश्वर with mind and unable to attain Him return back (उपनिषद्); it is avyakta and परोक्ष. वा. १०३. १०. [page३-182+ ३०]
"https://sa.wiktionary.org/w/index.php?title=वाच&oldid=436975" इत्यस्माद् प्रतिप्राप्तम्