वाताट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाताटः, पुं, (वात इव अटति गच्छतीति । अट् + अच् ।) सूर्य्याश्वः । इति त्रिकाण्डशेषः ॥ वातमृगः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाताट¦ m. (-टः)
1. A horse of the sun.
2. An antelope. E. वात the wind, and अट who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाताट/ वाता m. " wind-goer " , a horse of the sun L.

वाताट/ वाता m. an antelope L.

"https://sa.wiktionary.org/w/index.php?title=वाताट&oldid=247923" इत्यस्माद् प्रतिप्राप्तम्