वादयति

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

वादनम्करोति

वद् धातु +(णीच् )परस्मै पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः वादयति वादयतः वादयन्ति
मध्यमपुरुषः वादयसि वादयथः वादयथ
उत्तमपुरुषः वादयामि वादयावः वादयामः

अनुवादाः[सम्पाद्यताम्]

मलयाळम्

  1. അടിക്കുന്നു
  2. മുട്ടുന്നു വായിക്കുന്നു

आम्गलम्-

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

वादयन्

शानच्[सम्पाद्यताम्]

वाद्यमानः

क्तवतु[सम्पाद्यताम्]

वादितवान्

क्त[सम्पाद्यताम्]

वादितः

यत्[सम्पाद्यताम्]

वाद्यम्- वादयितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

वादनीयम्

तव्यम्[सम्पाद्यताम्]

वादितव्यम्

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

वादयितुम्

त्वा[सम्पाद्यताम्]

वादयित्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देशे
2.3.11
वादयति वादयते सन्दिशति सन्दिशते

"https://sa.wiktionary.org/w/index.php?title=वादयति&oldid=504241" इत्यस्माद् प्रतिप्राप्तम्