वारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारणम्, क्ली, (वृ + णिच् + ल्युट् ।) प्रतिषेधः । इति मेदिनी । णे, ६६ ॥ (यथा, हरिवंशे । १८० । ४५ ॥ “अस्त्राणां वारणार्थाय वासुदेवोऽप्यमुञ्चत ॥”) हस्तवारणम् । इति जटाधरः ॥ * ॥ दानकाले वारणनिषेधो यथा, -- “न देवगुरुविप्राणां दीयमानन्तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्ज्जयेत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥

वारणः, पुं, (वारयति परबलमिति । वृ + ल्युः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, कुमारे । ५ । ७० । “इयञ्च तेऽन्या पुरतो षिडम्बना यदूढया वारणराजहार्य्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”) बाणवारः । इति शब्दरत्नावली ॥ (यथा, महाभारते । ४ । ४० । २ । “वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ॥ सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥” वारि जले रणति चरतीति । वार् + रण् + अच् । जलजाते, त्रि । यथा, हरिवंशे । ३१ । ४८ । “ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥” “वारि जले रणति चरतीति वारणः समुद्रोद्भव इत्यर्थः ।” इति तट्टीकायां नीलकण्ठः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।2।5

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण¦ न॰ चु॰--वृ--ल्युट्। प्रवृत्तिप्रतिरोधे

१ निषेधे मेदि॰

२ हस्तादिवारणे च जटा॰।

३ गजे पुंस्त्री॰ अमरःस्त्रियां ङीष्।

४ वाणवारे कवचे पुंन॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण¦ n. (-णं)
1. Resistance, opposition, prohibition, obstacle or impe- diment.
2. Defence, protecting, guarding.
3. Warding off a blow, guarding, warding. m. (-णः)
1. Armour, a cuirass or mail for the body.
2. An elephant. E. वॄ to cover or screen, to defend, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण [vāraṇa], a. (-णी f.) [वृ-ल्यु ल्युट् वा] Warding off, resisting, opposing; मत्तवारणताम्राक्षो मत्तवारणवारणः Mb.3.146. 29.

णम् Warding off, restraining, obstructing; न भवति बिसतन्तुर्वारणं वारणानाम् Bh.2.17.

An obstacle, impediment.

Resistance, opposition; अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् Mb.5.138.2.

A door, gate (कवाट); बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ Rām.2.144.2.

Defending, guarding, protecting.

णः An elephant; न भवति बिसन्ततुर्वारणं वारणानाम् Bh.2.17; Ku.5.7; R.12.93; वारी वारैः सस्मरे वारणानाम् Śi.18.56.

An armour, mail-coat.

The trunk of an elephant; बाहूत्तमैर्वारणवारणाभैर्निवार- यन्तौ परवारणाभौ Rām.6.4.21.

An elephant-hook; निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन् Dk.2.4. -Comp. -कृच्छ्रः a penance consisting in drinking only rice-water.-केसरः see नागकेसर. -पुष्पः a species of plant; श्यामान् वारणपुष्पांश्च तथा$ष्टपदिका लताः Mb.13.54.6. -बुषा, -बुसा -वल्लभा the plantain tree. -साह्वयम् N. of Hastināpura.-हस्तः a particular stringed instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण mf( ई)n. warding off , restraining , resisting , opposing MBh. Ka1v. etc.

वारण mf( ई)n. all-resisting , invincible (said of the सोमand of इन्द्र's elephant) RV. ix , 1 , 9 Hariv. 1700

वारण mf( ई)n. relating to prevention Sus3r.

वारण mf( ई)n. shy , wild RV. AV. (with मृगaccord. to some = elephant RV. viii , 33 , 8 ; x , 40 , 4 )

वारण mf( ई)n. dangerous RV. Shad2vBr.

वारण mf( ई)n. forbidden AitBr.

वारण m. ( ifc. f( आ). )an elephant (from its power of resistance) MBh. Ka1v. etc.

वारण m. an -elelephant-hook Das3.

वारण m. armour , mail L.

वारण m. a kind of ornament on an arch MBh. iv , 1326

वारण m. w.r. for वारुणीHYog.

वारण n. the act of restraining or keeping back or warding off from( abl. )

वारण n. resistance , opposition , obstacle

वारण n. impediment , Ka1tyS3r. MBh. etc.

वारण n. a means of restraining Bhartr2.

वारण n. = हरि-तालL.

वारण n. N. of a place MBh.

वारण mfn. (fr. वरण; for 1. See. col. 1) consisting of or made from the wood of the Crataeva Roxburghii S3Br. Kaus3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the heavenly animal which came down for Haryanga's help. M. ४८. ९८. [page३-197+ ४०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀRAṆA : A country in ancient Bhārata. It is mentioned in Mahābhārata, Udyoga Parva, Chapter 19, Stanza 31, that the army of the Kauravas had surrounded this country.


_______________________________
*2nd word in right half of page 827 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāraṇa in two passages of the Rigveda[१] is taken by Roth[२] as an adjective with Mṛga, meaning ‘wild beast.’ But the sense intended must have been ‘elephant,’ the usual sense of Vāraṇa in the classical literature. Probably the feminine Vāraṇī in the Atharvaveda[३] likewise denotes a ‘female elephant.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारण वि.
(वरणस्य विकारः, वरण + अण्) वरण की लकड़ी से निर्मित, का.श्रौ.सू. 1.3.37. वे यज्ञीय उपकरण, जिनका सम्बन्ध होम से नहीं होता, इसी के काष्ठ से निर्मित होते हैं, का.श्रौ.सू. 1.3.37, यदि अन्यथा निर्धारित न हो तो।

  1. viii. 33, 8;
    x. 40, 4.
  2. St. Petersburg Dictionary, s.v. 1c.
  3. v. 14, 11.

    Cf. Pischel and Geldner, Vedische Studien, 1, xv. 100-102;
    Whitney, Translation of the Atharvaveda, 296;
    Muir, Sanskrit Texts, 5, 467;
    Zimmer, Altindisches Leben, 80.
"https://sa.wiktionary.org/w/index.php?title=वारण&oldid=504257" इत्यस्माद् प्रतिप्राप्तम्