विचक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षणः, पुं, (विशेषेण चष्टे धर्म्मादिमुपदि- शतीति । वि + चक्ष + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति कर्त्तरि युच् ।) पण्डितः । इत्यमरः ॥ (यथा रघुवंशे । ५ । १९ । “ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्ज्जिताय । वर्णाश्रमाणां गुरवे सवर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥”) निपुणे, त्रि । इति राजनिर्घण्टः ॥ (यथा भाग- वते । १ । ५ । १६ । “विचक्षणोऽस्यर्हति वेदितुं विभो अनन्तषारस्य निवृत्तितः सुखम् ॥” नानार्थदर्शी । यथा ऋग्वेदे । ४ । ५३ । २ “विचक्षलः प्रथयन्नापृणन्नुर्व्वजीजनत् सविता सुम्नमुक्थ्यम् ।” “विचक्षणः विविधं द्रष्टा ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण पुं।

विद्वान्

समानार्थक:भाव,विद्वस्,विपश्चित्,दोषज्ञ,सत्,सुधी,कोविद,बुध,धीर,मनीषिन्,ज्ञ,प्राज्ञ,सङ्ख्यावत्,पण्डित,कवि,धीमत्,सूरिन्,कृतिन्,कृष्टि,लब्धवर्ण,विचक्षण,दूरदर्शिन्,दीर्घदर्शिन्,व्यक्त,विशारद,वृद्धि

2।7।6।1।6

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण¦ पु॰ वि + चक्ष--ल्यु न ख्यादेशः।

१ पण्डिते अमरः

२ नागदन्त्यां स्त्री राजनि॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण¦ mfn. (-णः-णा-णं)
1. Clever, able, wise, sensible.
2. Proficient, skilful. m. (-णः) A learned Bra4hman or Pan4d4it, a holy teacher. E. वि before, चक्ष् to speak, (sensibly,) and युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण [vicakṣaṇa], a. [Uṇ.2.12 com.]

Clear-sighted, far-seeing, circumspect; सुविचक्षणः सुतः H.1.2.

Wise, clever, learned; विचक्षणः प्रस्तुतमाचचक्षे R.5.19.

Expert, skilful, able; सेवाविचक्षणहरीश्वरदत्तहस्तः R.13.39.-णः A learned man, wise man; न दत्वा कस्यचित् कन्यां पुनर्दद्याद्विचक्षणः Ms.9.71.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विचक्षण/ वि- mfn. conspicuous , visible , bright , radiant , splendid RV. AV. Br. Gr2S3rS.

विचक्षण/ वि- mfn. distinct , perceptible Pa1rGr2.

विचक्षण/ वि- mfn. clear-sighted( lit. and fig. ) , sagacious , clever , wise , experienced or versed in , familiar with( loc. or comp. ) RV. etc.

विचक्षण/ वि- m. N. of a preceptor (with the patr. ताण्ड्य) VBr.

विचक्षण/ वि- m. N. of ब्रह्मा's throne KaushUp.

विचक्षण/ वि- m. N. of a female servant Viddh.

"https://sa.wiktionary.org/w/index.php?title=विचक्षण&oldid=255592" इत्यस्माद् प्रतिप्राप्तम्