विद्युत्

विकिशब्दकोशः तः
विद्युत्

संस्कृतम्[सम्पाद्यताम्]

  • विद्युत्, अशनिः, चञ्चला, सौदामिनी, तडित्, नीलाञ्जना, अधीरा, अचिरद्युतिः, अचिरप्रभा, अकालिकी, क्षणदा, क्षणदद्युतिः, क्षणांशुः, क्षणिका, घनज्वाला, घनवल्लिका, चला, चपला, चिलमीलिका, विद्युता, वियत्पताका, वीणा, शद्रि, शम्पा, सुधा, ह्लादिनी, सूर्यपुत्री।

नामम्[सम्पाद्यताम्]

  • विद्युत् नाम अशनिः,विद्युता।

तटित् विद्युच्छक्तिः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्, स्त्री, (विशेषेण द्योतते इति तच्छीला वा । वि + द्युत + “भ्राजभासेति ।” ३ । २ । १७७ । इति क्विप् ।) सन्ध्या । इति मेदिनी । ते, १५५ ॥ विद्योतते या । तत्पर्य्यायः । शम्पा २ शतह्रदा ३ ह्रादिनी ४ ऐरावती ५ क्षणप्रभा ६ तडित् ७ सौदामिनी ८ चञ्चला ९ चपला १० । इत्य- मरः ॥ वीपा ११ सौदाम्नी १२ चिल- मीलिका १३ सर्ज्जूः १४ अचिरप्रभा १५ सौदामनी १६ अस्थिरा १७ मेघप्रभा १८ अशनिः १९ । इति शब्दरत्नावली ॥ चटुला २० अचिररोचिः २१ राधा २२ नीलाञ्जना २३ । इति जटाधरः ॥ सा चतुर्व्विधा । यथा, -- “अरिष्टनेमिपत्नीनामपत्यानीह षोडश । बहुपुत्त्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥” इति विष्णुपुराणे १ अंशे १५ अध्यायः ॥ चतस्रो विद्युतस्तु । “वाताय कपिला विद्युदातपाय हि लोहिता । पीता वर्षाय विज्ञेया दुर्भिक्षायासिता भवेत् ॥” इति ज्योतिःशास्त्रे प्रसिद्धाः । इति तट्टीका ॥

विद्युत्, त्रि, (विगता द्युत् कान्तिर्य्यस्य ।) निष्प्रभः । इति मेदिनी । ते, १५५ ॥ (विशिष्टा द्युत् दोप्तिर्यस्येति विग्रहे । विशेषेण दीप्ति- शाली । यथा, ऋग्वेदे । १ । २३ । १२ । “हस्काराद्बिद्युतस्पर्य्यतो जाता अवन्तुनः ॥” “हस्कारात् दीप्तिकारात् विद्युतो विशेषेण दीप्यमानात् ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत् स्त्री।

तडित्

समानार्थक:शम्पा,शतह्रदा,ह्रादिनी,ऐरावती,क्षणप्रभा,तडित्,सौदामिनी,विद्युत्,चञ्चला,चपला,ह्लादिनी

1।3।9।2।3

शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा। तडित्सौदामिनी विद्युच्चञ्चला चपला अपि॥

सम्बन्धि1 : मेघः

सम्बन्धि2 : वज्रध्वनिः,वज्राग्निः

पदार्थ-विभागः : , विद्युत्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्¦ स्त्री विद्योतते वि + द्युत--क्विप्।

१ तडिति अमरः

२ सन्ध्यायाञ्च विगताद्युत्{??} प्रा॰ व॰

३ {??} म{??}त्रि॰ मेदि॰। विद्युतत घतुविधाः
“अरिष्टनेमिपत्नीनामपत्यानाह षा-[Page4904-b+ 38] डश। बहुपुत्रस्य विदुषश्चतस्रा विद्युतः स्मृताः”। ताश्च
“वाताय कपिला

१ विद्युदातपाय हि लोहिता

२ । पीता

३ वर्षाय विज्ञेया दुर्भिक्षायासिता

४ भवेत्” ज्यो॰। आन्त-रिक्षोपद्रवविद्युत्कारणञ्च श्रींपतिबोक्तं यथा
“निर्घा-तोल्काघनसुरधनुर्विद्युतश्च कुवायोः संदृश्यन्ते खनगर-परीवेषपूर्वास्तथान्ये”
“सुजलजलधिमध्ये बाडवोऽग्निःस्थितोऽस्मात् सलिलभरनिमग्नात् विद्युतस्तत्स्फुसिङ्गाः”। तदग्निपातरूपवज्राग्निपातसम्भवकारणअक{??}द्वैद्युतं तेजः पार्थिवांशकमिश्रितम्। वात्यावद्भ्रमदाषाते पतिकूलानुकूलयोः। वाथ्वोस्तत् पततिप्रायो ह्यकालप्राप्यवर्षणे। यतः प्रावृषि नैवेते पांसवःप्रसरन्ति हि। तत् त्रेधा पा{??} चाप्यं तैजसं तत्त-दुत्थितम्। गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्¦ f. (-द्युत्)
1. Lightning.
2. A thunderbolt. E. वि intensitive or privative, and द्युत light, lustre, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत् [vidyut], 1 Ā.

To shine, sparkle, be bright; व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी Śi.2.3;1.2.

To light, illuminate (usually caus. in this sense).

विद्युत् [vidyut], f.

Lightning; वाताय कपिला विद्युत् Mbh.; Ms.5.95; मा भूदेवं क्षणमपि सखे विद्युता विप्रयोगः Me.117,4.

A thunderbolt.

The dawn. -Comp. -उन्मेषः, -कम्पः a flash of lightning. -जिह्वः a kind of demon or Rākṣasa. -ज्वाला, -द्योतः a flash or lustre of lightning.-दामन् n. a flash of zigzag or forked lightning. -पातः, प्रपातनम् falling or stroke of lightning. -प्रियम् bellmetal.

लता, लेखा (विद्युल्लता, विद्युल्लेखा) a streak of lightning.

forked or zigzag lightning. -वल्ली a flash of lightning. -संपातम् ind. in an instant, in a trice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विद्युत्/ वि--द्युत् mfn. (for 2. See. under वि-द्युत्)devoid of splendour , lustreless L.

विद्युत्/ वि- A1. -द्योतते(Ved. also P. ) , to flash forth , lighten , shine forth (as the rising sun) RV. etc. ( वि-द्योतते, " it lightens " ; वि-द्योतमाने, " when it lightens "); to hurl away by a stroke of lightning RV. ; to illuminate MBh. : Caus. -द्योतयति, to illuminate , irradiate , enlighten , make brilliant MBh. R. etc. : Intens. (only. वि-दविद्युतत्)to shine brightly RV.

विद्युत् mfn. flashing , shining , glittering RV. VS. A1s3vGr2.

विद्युत् m. a partic. समाधिKa1ran2d2.

विद्युत् m. N. of an असुरCat.

विद्युत् m. of a राक्षसVP.

विद्युत् f. lightning (rarely n. ) , a flashing thunderbolt (as the weapon of the मरुत्s) RV. etc.

विद्युत् f. the dawn L.

विद्युत् f. pl. N. of the four daughters of प्रजा-पतिबहुपुत्रHariv.

विद्युत् f. a species of the अति-जगतीmetre Col.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of यातुधान: father of Rasana. Br. III. 7. ८९ and ९५.
(II)--a R. of the कुशद्वीप. M. १२२. ७३.
(III)--a राक्षस, residing in the मार्गशीर्ष in the sun's chariot. Vi. II. १०. १३.
"https://sa.wiktionary.org/w/index.php?title=विद्युत्&oldid=504365" इत्यस्माद् प्रतिप्राप्तम्