विभ्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रमः, पुं, (वि + भ्रम + घञ् ।) हावभेदः । स तु स्त्रीणां शृङ्गारभावजक्रियाविशेषः । इत्य- मरः ॥ (यथा, मेघदूते । २९ । “स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥”) मदरागहर्षजनितविपर्य्यासो विभ्रमः । यथा अन्यनिमित्तमानसादुत्थायान्यत्र गमनं प्रिया- रब्धकथामाक्षिप्य सख्या सहालपनमुच्चैर्हसित- क्रोधौ पुष्पादीनां याच्ञा सहसैव तत्परि- त्यागः । वस्त्राभरणमाल्यानामकारणतः खण्डनं माननञ्च । यदुक्तम् । “क्रोधः स्मितञ्च कुसुमाभरणादियाच्ञा तद्वर्ज्जनञ्च सहसैव विमण्डनञ्च । आक्षिप्य कान्तवचनं लपनं सखीभि- र्निष्कारणोत्थितगतं वद विभ्रमं तत् ॥” इति । “चित्तवृत्त्यनवस्थानं शृङ्गाराद्बिभ्रमो भवेत् ॥” इत्यन्यत्र च ॥ तथान्यत्र । “विभ्रमस्त्ररया काले भूषास्थानविपर्य्ययः ।” यथा, -- “श्रुत्वायातं बहिः कान्तमसमापितभूषया । भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥” इति । योषितां यौवनजो विकारो विभ्रमः । इत्येके । विभ्रान्तिर्विभ्रमः घञ् । इति भरतः ॥ अपि च । “वल्लभप्राप्तिवेलायां मदनावेशसंभ्रमात् । विभ्रमो हारमाल्यादिभूषास्थानविपर्य्ययः ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥ भ्रान्तिः । इति मेदिनी । मे, ५२ ॥ (यथा, भागवते । ४ । २१ । १२ । “तमत्रिर्भगवानैक्षत् त्वरमाणं विहायसा । आमुक्तमिव पाषण्डं योऽधर्म्मे धर्म्मविभ्रमः ॥”) शोभा । (यथा, राजतरङ्गिण्याम् । ३ । ३६७ । “ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः । तस्य शम्भुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥” यथा च अमरुशतके । १ । “ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठे प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातुमञ्जरितपल्लवकर्णपूर- लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥”) संशयः । इति हेमचन्द्रः ॥ (यथा, कथा- सरित्सागरे । १९ । ६५ । “पूरयन् बहुनादाभिर्व्वाहिनीभिर्भुवस्तलम् । कुर्व्वन्नकाण्डनिर्म्मेघवर्षासमयविभ्रमम् ॥”) भ्रमणम् । इति शब्दरत्नावली ॥ (विकार- विशेषः । यथा, -- “तीव्रार्त्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् । आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम् ॥ निहन्यादपि चैतेषां विभ्रमः सहसातुरम् । जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे ॥” इति वाभटे सूत्रस्थानेऽष्टमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रम पुं।

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

समानार्थक:विलास,बिब्बोक,विभ्रम,ललित,हेला,लीला,हाव

1।7।31।2।3

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्. स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥

वैशिष्ट्य : स्त्री

पदार्थ-विभागः : , क्रिया

विभ्रम पुं।

अतस्मित्तज्ज्ञानम्

समानार्थक:भ्रान्ति,मिथ्यामति,भ्रम,विभ्रम

3।3।142।1।2

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रम¦ पु॰ वि + भ्रम--घञ्।

१ स्त्रीणां शृङ्गाराङ्गे चेष्टाभेदे
“विभ्रमस्त्वरयाऽकाले भूपास्थानविपर्य्ययः” इत्युक्ते

२ त्वरया भूषास्थानवैपरीत्ये च
“यश्चाप्सारो विभ्रम-मण्डनानाम्” कुमारः। विशेषेण

३ भ्रान्तौ मेदि॰

४ शोभायां

५ सन्देहे हेमच॰।

७ भ्रमणे शब्दरत्ना॰।
“चित्तवृत्त्यनवस्थानं शृङ्गारात् विभ्रमो भवेत्” उक्ते

८ शृङ्गाराच्चित्तवृत्त्यनवस्थाने।
“क्रोधं स्मितञ्च कुसुमा-भरणादि याचञा तद्वर्जनञ्च सहसैव विमण्डनञ्च। आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणोत्थितगतंवद विभ्रमं तत्” इत्युक्ते स्त्रीणां

९ चेष्टाभेदे च। अस्त्यर्थे अच्।

१ वार्द्धक्यावस्थायां स्त्री शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रम¦ m. (-मः)
1. One of the classes of feminine actions proceeding from the passion of love, flurry, confusion.
2. Error, mistake blunder.
3. Hurry, flurry.
4. Doubt, apprehension.
5. Beauty.
6. Whirling, going round.
7. Wandering.
8. Whim, caprice.
9. Amorous gesture. f. (-मा) Old age. E. वि before भ्रम् to err, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रमः [vibhramḥ], 1 Roaming or wandering about.

Whirling or going round, rolling about; निवृत्तसर्वेन्द्रियवृत्तिविभ्रमः Bhāg.1.9.31.

Error, mistake, blunder.

Hury, confusion, flurry, perturbation; especially, the flurry, of mind caused by love; चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो भवेत्.

(Hence) Putting on ornaments &c. in wrong places through flurry; विभ्रमस्त्वरया$काले भूषास्थानविपर्ययः; यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति Ku.1.4; (see Malli. thereon).

Any amorous or sportive action, amorous paly or movement; Māl.1.26; नवप्रणयविभ्रमा- कुलितमालतीदृष्टयः 9.38.

Beauty, grace, charm; तदा तद- ङ्गस्य बिभर्ति विभ्रमम् N.15.25; U.1.2,34;6.4; Śi.6.46; 7.15;16.64; Māl.7; क्रोधं स्मितं च कुसुमाभरणादि याच्ञा तद्वर्जनं च सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लपनं सखीभि- र्निष्कारणोत्थितगतं वद विभ्रमं तत् ॥

Doubt, apprehension; आमुक्तमिव पाखण्डं यो$धर्मे धर्मविभ्रमः Bhāg.4.19.12.

Caprice, whim.

Disturbance, perturbation; ऊर्मिव्यतिकरविभ्रमप्रचण्डः Mv.6.26.

Pride; दीर्घमायुः स मे प्रादात्ततो मां विभ्रमो$स्पृशत् Rām.3.71.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभ्रम/ वि-भ्रम m. ( ifc. f( आ). )moving to and fro , rolling or whirling about , restlessness , unsteadiness Ka1v. VarBr2S. Ra1jat.

विभ्रम/ वि-भ्रम m. violence , excess , intensity , high degree (also pl. ) Ka1v. Katha1s. etc.

विभ्रम/ वि-भ्रम m. hurry , rapture , agitation , disturbance , perturbation , confusion , flurry MBh. Ka1v. etc.

विभ्रम/ वि-भ्रम m. doubt , error , mistake , blunder (with दण्डस्य, " erroneous application of punishment ") Mn. MBh. etc.

विभ्रम/ वि-भ्रम m. illusion , illusive appearance or mere semblance of anything Ka1v. Katha1s. etc. (See. -भाषित)

विभ्रम/ वि-भ्रम m. beauty , grace Ka1lid. Ma1lati1m.

विभ्रम/ वि-भ्रम m. feminine coquetry , amorous gestures or action of any kind ( esp. play of the eyes) , perturbation , flurry (as when a woman in her confusion puts her ornaments in the wrong places) Bhar. Das3ar. Sa1h.

विभ्रम/ वि-भ्रम m. caprice , whim MW.

विभ्रम/ वि-भ्रम m. N. of a female servant Prab.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ब्रह्मवादिन्. वा. ५९. १०३.

"https://sa.wiktionary.org/w/index.php?title=विभ्रम&oldid=437447" इत्यस्माद् प्रतिप्राप्तम्