कपिलोमफला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिलोमफला, स्त्री, (कपिलोमस्वपि फलति कण्डू- प्रदानाय प्रभवति या ।) कपिकच्छूः । इति राज- निर्घण्टः ॥ (शूकशिम्बीशब्देऽस्या गुणा ज्ञेयाः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिलोमफला¦ स्त्री कपिलोमन्यपि फलति कण्डूदानाय प्रभवतिफल--अच्। (आल्कुशी) शूकशिम्ब्याम् राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिलोमफला/ कपि--लोम-फला f. id.

"https://sa.wiktionary.org/w/index.php?title=कपिलोमफला&oldid=494821" इत्यस्माद् प्रतिप्राप्तम्